SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जामहा 414 धातुरत्नाकर चतुर्थ भाग ७ उदितज्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ११ शास्त्रपठ् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ध्वम्, य, वहि, महि।। यामहे ।। उदितजिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, | २ शास्त्रपठ्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि।। वहि, महि।। ८ उदितञ्यिता (उदितजिता)- ",रौ, रः, से, साथे, ध्वे, हे, ३ शास्त्रपठ्- यताम, येताम, यन्ताम्, यस्व, येथाम्, यध्वम्, स्वहे, स्महे ।। यै, यावहै, यामहै।। ९ उदितञ्यि (उदितञि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, | ४ अशास्त्रपठ्-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे।। यावहि, यामहि।। १० औदितञ्यि (औदितबि)-ष्यत, ष्येताम, ष्यन्त, ष्यथाः, ५ अशास्त्रपठ्यि- ष्ट, षाताम्, षत, ष्ठाः, पाथाम्, इवम्, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ढ्वम्, ध्वम्, षि, ष्वहि, महि।। सरडिवाचरतीति सरट्यते। अशास्त्रपठि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि, महि।। ६२ सरट्य-धातोरूपाणि।। ६ शास्त्रपठ्या (शास्त्रपठा)- चक्रे, इ०।। म्बभूव, इ०।। १ सरट् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, मास, इ०।। यामहे ।। ७ शास्त्रपम्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, २ सरट्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ध्वम्, य, वहि, महि।। महि।। शास्त्रपठिषी- ष्ट, यास्ताम्, रन्, ठाः, यास्थाम, ध्वम्, य, ३ सरट्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, वहि, महि।। यावहै, यामहै।। ८ शास्त्रपम्यिता (शास्त्रपठिता)- ''.रौ, र:, से, साथे, ध्वे, ४ असरट्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, हे, स्वहे, स्महे ।। यावहि, यामहि ।। ९ शास्त्रपठ्यि (शास्त्रपठि)- ष्यते, ष्येते, ष्यन्ते, प्यसे, येथे, ५ असरट्यि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, ___ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, महि।। १० अशास्त्रपठ्यि (अशास्त्रपठि)-ष्यत, ध्येताम्, ष्यन्त, असरटि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ध्वम्, षि, | ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ष्वहि, महि। अद्ड अभियोगे', अड्डुतीति, अत्, स इवाचरतीति अड्डयते। ६ सरट्या (सरटा)- चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। ७ सरयिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ६४ अड्य-धातोरूपाणि।। य, वहि, महि।। १ अडु -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, सरटिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, __ यामहे ।। वहि, महि।। २ अड्डये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ८ सरट्यिता (सरटिता)- ",रौ, र:, से, साथे, ध्वे, हे, स्वहे, __ महि।। स्महे ।। | ३ अड्डु- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ९ सरट्यि (सरटि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, यावहै, यामहै।। ष्ये, ष्यावहे, ष्यामहे ।। ४ आडु-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १० असरट्यि (असरटि)-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, । यावहि, यामहि ।। ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ५ आड्डिय- ष्ट, षाताम्, षत, ठाः, षाथाम्, ड्व म्, दवम्, सरट् स्यात् वातमेघयोः।। ध्वम्, षि, ष्वहि, ष्महि ।। शास्त्रं पठतीति शास्त्रपट, स इवाचरतीति शास्त्रपठ्यते। आड्डि-ष्ट, षाताम्, पत, ष्ठाः, पाथाम्, ड्ढ्व म्, ध्वम्, षि, ष्वहि, महि।। ६३ शास्त्रपठ्य-धातोरूपाणि।। । ६ अङ्ख्या (अड्डा)- चक्रे, इ०।। म्बभूव, इ० ।। मास, इ०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy