SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 1 नामधातुप्रक्रिया (क्यप्रत्ययान्त) ८ चित्रितच्छ्यिता ( चित्रितच्छिता) - ",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ चित्रितच्छ्यि (चित्रितच्छि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये ष्यावहे, ष्यामहे ।। १० अचित्रितच्छ्यि (अचित्रितच्छि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। सम्यग् राजते इति सम्राट् स इवाचरतीति सम्राज्यते । ५९ सम्- राज्य धातोरूपाणि || १ सम्राज् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ सम्राज्ये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ सम्राज् - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये, ४ असम्राज्-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, यावहि, यामहि ।। ५ असम्राज्यि- ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। असम्राजिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सम्राज्या (सम्राजा) - ञ्चक्रे, इ० ।। म्बभूव, इ० ॥ मास, इ० ।। ७ सम्राज्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। सम्राजिषी ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य वहि, महि ।। ८ सम्राज्यिता (सम्राजिता ) - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ सम्राज्यि (सम्राजि) - ष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० असम्राज्य (असम्राजि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। उज्झत् उत्सर्गे, उत्सर्गस्त्यागः । उज्झतीति उत, स इवाचरतीति उज्यते । ६० उज्झ्य धातोरूपाणि ।। १ उज्झ - यते, येते, यन्ते, यसे येथे, यध्वे, ये, यावहे, यामहे ।। Jain Education International 413 २ उज्झ्ये- त, याताम्, रन्, था, याथाम् ध्वम्, य, वहि, महि ।। ३ उज्झ्- यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ औज्ज्-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ औज्जिय - ष्ट, षाताम् षत, ष्ठाः, षाथाम् इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ॥ औज्झिष्ट, पाताम्, पत, ष्ठाः, षाथाम्, इदवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ उज्झ्या (उज्झा) - ञ्चक्रे, ३० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ उज्झ्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ॥ उज्झिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य वहि, महि ।। ८ उज्झियता ( उज्झिता)- ", रौ, र:, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ उज्झ्यि (उज्झि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० औज्यि (औज्झि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। उदितः कथितो ञकारो येन स उदितञ्, स इवाचरतति उदितञ्यते । ६१ उदितञ्य धातोरूपाणि || १ उदितञ् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ उदितव्ये- त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, ' महि ।। ३ उदितञ्- यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ औदितञ्-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावह, यामहि ।। ५ औदितञ्यि - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। औदितत्रि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ उदितया (उदितञा) - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० || For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy