SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 412 त्वगिवाचरतीति त्वच्यते। ५६ त्वच्य - धातोरूपाणि ।। १ त्वच् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ॥ २ त्वच्ये- त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ त्वच्- यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अत्वच्-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अत्वच्यि - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। अत्वचि - ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ त्वच्या (त्वचा) - ञ्चक्रे, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ त्वच्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। त्वचिषी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, , महि ।। ८ त्वच्यिता (त्वचिता) - "रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे || ९ त्वयि ( त्वचि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे, ये ष्यावहे ष्यामहे ।। १० अत्वच्यि (अत्वचि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। सहाञ्चति गच्छतीति सप्रयङ् स इवाचरतीति सप्रयच्यते । ५७ सप्रयच्य - धातोरूपाणि ।। १ सध्र्यच् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ सध्र्यच्ये त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ सध्र्यच् - यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ असध्यच्-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ असध्यच्यि ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। Jain Education International धातुरत्नाकर चतुर्थ भाग असथ्र्यचिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सध्र्यच्या (सध्र्यचा) - ञ्चक्रे, ३० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ सध्र्यच्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। सथ्र्यचिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य वहि, महि ।। ८ सध्र्यच्यिता ( सध्ध्यचिता) - "रौ, रः, से, साथै, ध्वे, हे, स्वहे, स्महे ।। ९ सध्र्यच्यि ( सध्र्यचि) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० असध्यच्यि (असध्यचि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। चित्रितश्छकारो येन स चित्रितच् स इवाचरतीति चित्रितच्छ्यते । ५८ चित्रितच्छ- धातोरूपाणि ।। १ चित्रितच्छ् - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ चित्रितच्छ्ये- त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ चित्रितच्छ- यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अचित्रितच्छ्-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अचित्रितच्छिय ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। अचित्रितच्छिय-ष्ट, षाताम् षत, ष्ठाः षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ चित्रितच्छ्या ( चित्रितच्छा ) - ञ्चक्रे, इ० ॥ म्बभूव इ० ॥ मास, इ० ॥ ७ चित्रितच्छ्यिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, वहि, महि || चित्रितच्छिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy