SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ४ स्ववल्ग्-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ स्ववलिय- ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। स्ववल्गि - ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सुवल्ग्या (सुवल्गा) - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० || ७ सुवलियषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || सुवल्गिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ सुवयिता (सुवल्गिता) - ", रौ, रः, से, साथ, ध्वे, हे, स्वहे, स्महे ।। ९ सुवलय (सुवल्गि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० स्ववलिय (स्ववल्गि ) - ष्यत, ष्येताम्, ष्यन्त, व्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। देवं श्लाघते इति देवश्लाक्, स इवाचरतीति देवश्लाघ्यते । ५४ देवश्लाघ्य - धातोरूपाणि ।। १ देवश्लाघ् - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ देवश्लाघ्ये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।। ३ देवश्लाघ्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, ये, यावहै, यामहै ।। ४ अदेवश्लाघ्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अदेवश्लाघ्यि- ष्ट षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। अदेवश्लाघिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ॥ ६ देवश्लाघ्या (देवश्लाघा ) - चक्रे, इ० ॥ म्बभूव इ० ।। मास, इ० ॥ ७ देवश्लाघ्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। Jain Education International 411 देवश्लाघिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ देवश्लाघियता ( देवश्लाघिता ) - "रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ देवश्लाघ्यि (देवश्लाघि) - ष्यते, ष्येते, ष्यन्तं ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अदेवश्लाघिय (अदेवश्लाघि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, व्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। उपदिष्टो डकारो येन स उपदिष्टङ् स इवाचरतति उपदिष्टते । ५५ उपदिष्टड्य- धातोरूपाणि ।। १ उपदिष्टङ् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ उपदिष्टये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।। ३ उपदिष्टड् - यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, या है, याम है ।। ४ उपदिष्टड् - यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ उपदिष्टडिय ष्ट, पाताम्, षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। उपदिष्टडिष्ट, षाताम् षत, ष्ठाः, षाथाम् इदवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ उपदिष्टक्या (उपदिष्टडा ) - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ उपदिष्टड्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || उपदिष्टडिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ उपदिष्टड्यिता (उपदिष्टडिता ) - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ उपदिष्टड्यि (उपदिष्टङि) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० उपदिष्टड्यि (उपदिष्टङि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि, ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy