SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 410 ८ नाव्यिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ नाव्यि-ष्यते, ष्येते ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। इति १० अनाव्यि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, 'ष्ये, ष्यावहि, ष्यामहि ।। सन्निपातपरिभाषया क्यङो लुग्न भवति ॥ प्रथमप्रकारापन्नाः स्वरान्तप्रकृतिक्यङ्ङन्ता नामधातवः ।। अथ प्रथमप्रकारापन्नाः व्यञ्जनान्तप्रकृतिका: क्यडन्ता नामधातवः ॥ सर्वं लोकते इति सर्वलोक् । स इवाचरतीति सर्वलोक्यते ।। ५१ सर्वलोक्य- धातोरूपाणि ।। १ सर्वलोक्यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ सर्वलोक्ये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।। ३ सर्वलोक्- यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ असर्वलोक्-यत, येताम्, यन्त, यथा:, येथाम्, यध्वम्, ये, यावह, यामहि ।। ५ असर्वलोक्य ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। असर्वलोकि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सर्वलोक्या (सर्वलोका) - ञ्चक्रे, इ० ।। म्बभूव इ० ।। मास, इ० ।। ७ सर्वलोक्यषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || सर्वलोकषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि || ८ सर्वलोक्यता ( सर्वलोकिता) - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ सर्वलोक्य (सर्वलोकि) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० असर्वलोक्य (असर्वलोकि) - ष्यत, ष्येताम्, ष्यन्त, यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। Jain Education International धातुरत्नाकर चतुर्थ भाग चित्रं लिखतीति चित्रलिख् स इवाचरतीति चित्रलिख्यते । ५२ चित्रलिख्य धातोरूपाणि ।। १ चित्रलिख् यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ चित्रलिख्ये- त, याताम्, रन्, था, याथाम्, ध्वम्, य वह महि ३ चित्रलिख- यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, ये, यावहै, यामहै ।। येथाम्, यध्वम्, ये, ४ अचित्रलिख-यत, येताम्, यन्त, यथाः, यावहि, यामहि ।। ५ अचित्रलिखिख्य- ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। अचित्रलिखि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, द्द्द्द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ चित्रलिख्या (चित्रलिखा) - ञ्चक्रे, इ० ॥ म्बभूव इ० ॥ मास, इ० ।। ७ चित्रलिख्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || चित्रलिखिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ चित्रलिख्यिता (चित्रलिखिता ) - ", रौ, र, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ चित्रलिख्यि (चित्रलिखि) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अचित्रलिखिय (अचित्रलिखि) - ष्यत, ष्येताम्, ष्यन्त, यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। 'वल्गू गतौ' । सुवल्गतीति सुवल् स इवाचरतीति सुते। ५३ सु- वल्ग्य - धातोरूपाणि ।। १ सुवल्ग् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे।। २ सुवल्ग्ये - त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि ।। ३ सुवल्ग्- यताम्, येताम् यन्ताम् यस्व येथाम्, यध्वम्, यै, यावहै, यामहै । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy