SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) 415 ७ अड्डियषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, | १ सुगण् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, य, वहि, महि।। यामहे ।। अड्डिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, सुगण्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि. महि।। महि।। ८ अड्डियता (अड्डिता)- ",रौ, रः, से, साथे, ध्वे, हे, स्वहे, मुगण- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, स्महे ।। यावहै, यामहै।। ९ अड्डिय (अड्डि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। स्वगण-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १० आड्डिय (आड्डि)-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, यावहि, यामहि।। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। स्वगणिय-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, उक्तो ढकारो येन स उक्तट्, स इवाचरतीति उक्तढ्यते। ध्वम्, षि, ष्वहि, महि।। स्वगणि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ध्वम्, षि, ६५ उक्तढ्य-धातोरूपाणि॥ ष्वहि, ष्महि ।। १ उक्त -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, | ६ सुगणया (सुगणा)- ञ्चक्रे, इ०।। म्बभूव, इ० ।। मास, यामहे ।। इ०॥ २ उक्तढ्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ७ सुगणियषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, महि।। ध्वम्, य, वहि, महि।। ३ उक्तद्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, में, ___यावहै, यामहै।। सुगणिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, महि।। ४ औक्तद्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ८ सुगणियता (सुगणिता)- ",रौ, र:, से, साथे, ध्वे, हे, ५ औक्तढ्यि - ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, इदवम्, दवम्, स्वहे, स्महे ।। ध्वम्, षि, ष्वहि, महि।। ९ सुगणिय (सुगणि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, औक्तढि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्, ध्वम्, षि, | ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। ष्वहि, महि।। १० स्वगणिय (स्वगणि)-ष्यत, ष्येताम्, ष्यन्त, .ष्यथाः, ६ उक्तढ्या (उक्तढा)- चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। ष्येथाम, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ७ उक्तढ्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, मरुदिवाचरतीति मरुत्यति। ध्वम्, य, वहि, महि।। ६७ मरुत्य-धातोरूपाणि।। उक्तढिषी- ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। १ मरुत् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ८ उक्तढ्यिता (उक्तढिता)- ",रौ, रः, से, साथे, ध्वे, हे, यामहे ।। स्वहे, स्महे। २ मरुतये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ९ उक्तढ्यि (उक्तढि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, महि।। ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। ३ मरुत्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, १० औक्तढ्यि (औक्तढि)-ष्यत, ध्येताम्, प्यन्त, ष्यथाः, | यावहै, यामहै।। ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ४ अमरुत्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, सुगणयतीति सुगण स इवाचरतीति सुगण्यते। यावहि, यामहि ।। ६६ सु-गण्य-धातोरूपाणि। ५ अमरुत्यि- ष्ट, षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, ध्वम्, षि, ष्वहि, ष्महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy