________________
407
-
नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) श्वशुरत्वजातिविशिष्टा स्त्री श्वश्रूः सा इवाचरतीति श्वश्रूयते।। ८ पित्रीयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ४० श्वश्रूय-धातोरूपाणि।।
९ पित्रीयि-ष्यते. ष्येते. ष्यन्ते. ष्यसे. ष्येथे. ष्यध्वे. ध्ये.
ष्यावहे, ष्यामहे ।। १ श्वश्रू-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे।
| १० अपित्रीयि-ष्यत, ध्येताम्, ष्यन्त, प्यथाः, प्येथाम्, ष्यध्वम्, २ श्वश्रूये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि,
ष्ये, ष्यावहि, ष्यामहि ।। महि।
ऋतो री: ४३१०९।। इति री:।। ३ श्वश्रू-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै,
स्वसेवाचरतीति स्वस्रीयते। यावहै, यामहै।। ४ अश्वश्रू-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये,
४२ स्वस्रीय-धातोरूपाणि।। यावहि, यामहि ।।
स्वस्त्री-यते. येते. यन्ते. यसे. येथे. यध्वे. ये. यावहे. ५ अश्वश्रूयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, यामहे। ध्वम्, षि, ष्वहि, ष्महि ।।
२ स्वस्रीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ६ श्वश्रूया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
महि। ७ श्वश्रूयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, | ३ स्वस्री-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ___ य, वहि, महि।।
यावहै, यामहै।। ८ श्वश्रूयिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे॥ ४ अस्वस्री-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ९ श्वश्रूयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, यावहि, यामहि।। ष्यावहे, ष्यामहे।।
५ अस्वस्रीयि-ष्ट, षाताम्, पत, ष्ठाः, षाथाम्, इढ्वम्, ढ्वम्, १० अश्वश्रूयि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ध्वम्, षि, ष्वहि, ष्महि ।। ष्ये, ष्यावहि, ष्यामहि।।
६ स्वस्रीया- शके, इ०।। बभूव, इ० ।। मास, इ०।। स्वाङ्गान्डीर्जातिश्चामानिनि ।।३।२।५६ ।।
७ स्वस्रीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, इति पुंवद्भावाभावः ।।
ध्वम्, य, वहि, महि।। पितरेवाचरतीति पित्रीयते।
८ स्वस्रीयिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ४१ पित्रीय-धातोरूपाणि॥
९ स्वस्रीयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये,
ष्यावहे. ष्यामहे ।। १ पित्री-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे।
| १० अस्वस्रीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, २ पित्रीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि,
ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। . महि।
व्युत्पत्तिक्षाश्रयणे तु, ४ स्वास्री-, ५ स्वास्रीयि-, १० ३ पित्री-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै,
स्वास्त्रीयियावहै, यामहै।।
पितृरिव पितृशब्दस्य ऋकार इवाचरतीति पितृयते। ४ अपित्री-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि।।
४३ पितृय-धातोरूपाणि।। ५ अपित्रीयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, १ पितृ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ध्वम्, षि, ष्वहि, महि।।
२ पितृये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ६ पित्रीया- चक्रे, इ०।। म्बभूव, इ० ।। मास, इ०।।
महि। ७ पित्रीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, । ३ पितृ-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, य, वहि, महि।।
यावहै, यामहै।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org