SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 406 धातुरत्नाकर चतुर्थ भाग ७ पट्वीमृदूयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, ४ अपशू-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये. ध्वम्, य, वहि, महि।।। यावहि, यामहि।। ८ पट्वीमृदूयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। ५ अपगृयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ९ पट्वीमृदूयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, ध्वम्, षि, ष्वहि, ष्महि ।। ष्यावहे, ष्यामहे ।। ६ पगूया-अके, इ० ।। म्बभूव, इ०।। मास, इ०।। १० अपट्वीमृदूयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ७ पशूयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, वम्, ध्वम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। य, वहि, महि।। नागेशमते तु पट्वीमृद्वीयते इत्याद्येव।। ८ पयूयिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।।। ___ भानुरिवाचरतीति भानूयते। ९ पयूयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, ३७ भानूय-धातोरूपाणि॥ ष्यावहे, ष्यामहे ।। १ भानू-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे. यामहे। १० अपशूयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, २ भानूये-त, याताम्, रन्, थाः, याथाम, ध्वम्, य, वहि, । | ष्ये, ष्यावहि, ष्यामहि।। महि। श्वशुरस्य भार्या श्वश्रूः, सा इवाचरतीति श्वशुरायते। ३ भानू-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ३९ श्वशुराय-धातोरूपाणि।। यावहै, यामहै।। | १ श्वशुरा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ४ अभानू-यत, येताम्, यन्त, यथाः, 'यथाम्, यध्वम्, ये, । यामहे। यावहि, यामहि।। | २ श्वशुराये-त, याताम्, रन, थाः, याथाम्, ध्वम्, य, वहि, ५ अभानूयि-ष्ट, षाताम्, षत, ष्ठाः, षाधाम्, ड्वम्, ढ्वम्, महि। ध्वम्, षि, ष्वहि, ष्महि ।। | ३ श्वशुरा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ भानूया-चक्रे, इ० ।। बभूव, इ० ।। मास, इ० ।। यावहै, यामहै।। ७ भानूयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, . य, वहि, महि।। | ४ अश्वशुरा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि।। ८ भानूयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ भानूयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे. ष्यध्वे. ष्ये. ५ अश्वशुरायि-ष्ट, षाताम्, षत, ष्ठाः, पाथाम, ड्वम. ढवमा ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, महि।। १० अभानूयि-ष्यत, ष्येताम्, ष्यन्त, व्यथाः, ष्येथाम्, ष्यध्वम्, ६ श्वशुराया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्ये, ष्यावहि, ष्यामहि।। ७ श्वशुरायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, पपॅरिवाचरतीति पङ्ग्यते। ध्वम्, य, वहि, महि।। ३८ पङ्ग्य-धातोरूपाणि॥ ८ श्वशुरायिता- '',रौ, र:, से, साथै, ध्वे, हे, स्वहे, स्महे ।। १ पशू-यते, येते, यन्ते, यसे, येथे, यध्वे. ये. यावहे. यामहे। | ९ श्वशुरायि-ष्यते, प्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, प्ये, २ पगूये-त, याताम्, रन्, था:, याथाम्, श्वम्, य, वहि, ष्यावहे, ष्यामहे ।। महि। | १० अश्वशुरायि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, ३ पशू-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। यावहै, यामहै।। क्यङ्मानिपित्तद्धिते ।।३।२।५० ।। इति पुंवद्भावः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy