SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ४ अपञ्चमी-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ अपञ्चमीयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पञ्चमीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, ३० ॥ ७ पञ्चमीयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ पञ्चमीयिता- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ पञ्चमीयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अपञ्चमीयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। 44 अ " नाप्रियादौ । ३ । २ । ५३ ।। इति पुंवद्भावाभावः । एवं माहेश्वरोवाचरतीति माहश्वरीयते' अत्र तद्धितः स्वरवृद्धिहेतुरक्तविकारे ।। ३ ।२ ।५५ ।। इति पुंवद्भावाभावः । एवं चारुकेशीवाचरतीति चारुकेशीयते । वानरीवाचरतीति वानरीयते । इत्यत्र स "स्वाङ्गान्डीर्जातिश्चामानिनि ।। ३ । २ । ५६ ।। इति पुंवद्भाभावः ॥ ग्रामणीरिवाचरतीति ग्रामणीयते । ३४ ग्रामणीय - धातोरूपाणि ।। १ ग्रामणी-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ग्रामणीयेत, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ग्रामणी-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अग्रामणी-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अग्रामणीयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ग्रामणीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ ग्रामणीयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ ग्रामणीयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ ग्रामणीयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। Jain Education International 405 १० अग्रामणीयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि, ष्यामहि ।। १ २ ३ मृदू-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । मृदूये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । मृदू-यताम्, येताम्, यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ अमृदू-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अमृदूयिष्ट, षाताम् पत, ष्ठाः पाथाम् इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। मृदूया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। मृदूयिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ६ ७ मृद्वीवाचरतीति मृदूयते। ३५ मृदूय - धातोरूपाणि ।। ८ ९ मृदूयिता- ", रौ, र, से, साधे, ध्वे, हे, स्वहे, स्महे ।। मृदूयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अमृदूयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, प्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। क्यानिपित्तद्धिते ॥ ३ ।२ ।५० ।। इति पुंवद्भावः ।। पट्वीमृद्व्याविवाचरतीति पट्वीमृदूयते । ३६ पट्वीमृदूय- धातोरूपाणि ।। १ पट्वीमृदू-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ पट्वीमृदूये-त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ पट्वीमृदू-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अपट्वीमृदू-यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अपट्वीमृदूयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पट्वीमृदूया - चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy