SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 404 ६ सपतीया चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ सपतीयिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ सपतीयिता- ", रौ, र:, से, साथे, ध्वं, हे, स्वहे, स्महे ॥ ९ सपतीयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, प्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० असपतीयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। सपत्नीवाचरतीति विग्रहे, उक्तरूपत्रयं मतान्तराभिप्रायेणावगन्तव्यम् । मतान्तरे हि शत्रुपर्यायसपत्नीशब्दस्य पुंवद्भावो भवतीति 'सपत्नायते' इति, विवाहजन्यसंस्कारविशेषे रूढं पतिशब्दमाश्रित्य साधितस्य सपत्नीशब्दस्य नित्यस्त्रीत्वात् पुंवद्भावाभावे 'सपत्त्रीयते' इति स्वामिपर्यायपतिशब्दमाश्रित्य साधितस्य सपत्त्रीशब्दस्य नित्यस्त्रीत्वाभावेन पुंवद्भावात्, 'सपतीयते' इति भवति । स्वमते तु सपत्नीवाचरतीति विग्रहे 'सपत्नीयते' इत्येमेव भवति, सपत्नीतिसमुदायनिपातनात् पुंवद्भावाभावात् । सपत्ना इव सपन इव वाचरतीति विग्रहे 'सपत्रायते' इति रूपम् । सपत्नस्तु सपल्यास्तुल्य इति विग्रहे साधितः शत्रुपर्यायः ।। ब्राह्मणीवाचरतीति ब्राह्मणीयते । ३१ ब्राह्मणीय-धातोरूपाणि ।। १ ब्राह्मणी- यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ ब्राह्मणीये-त, याताम्, रन्, थाः, याथाम्, भ्वम्, य, वहि, महि । ३ ब्राह्मणी-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, ये, यावहै, यामहै ।। ४ अब्राह्मणी-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अब्राह्मणीयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ब्राह्मणीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ ब्राह्मणीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ॥ ८ ब्राह्मणीयिता- ",रौ, र:, से, साथे, ध्वे, हे स्वहे, स्महे ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ९ ब्राह्मणीयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अब्राह्मणीयिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, यावहि, ष्यामहि ।। अत्र ब्राह्मणीशब्दस्य ब्राह्मणत्वजातिविशिष्टार्थकत्वात्, स्वाङ्गान्डीर्जातिश्चामानिनि ।। ३ । २१५६ ।। इति पुंवद्भावाभाव: ।। यदा ब्राह्मणस्य भार्या ब्राह्मणी, सेवाचरतीति विग्रहस्तदा 'ब्राह्मणायते' इति पुंवद्भावः । ३२ ब्राह्मणाय धातोरूपाणि ।। १ ब्राह्मणा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । " २ ब्राह्मणाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ब्राह्मणा-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये, ४ अब्राह्मणा-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ अब्राह्मणायि-ष्ट, पाताम्, षत, ष्ठाः षाथाम् ड्वम्, दवम्, ध्वम्, षि, प्वहि ष्महि ।। ६ ब्राह्मणाया - चक्रे, इ० ।। म्बभूव इ० ।। मास, इ० ॥ ७ ब्राह्मणायिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ ब्राह्मणायिता - ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ ब्राह्मणायिष्यते, ष्येते, ष्यन्ते ष्यसं, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अब्राह्मणायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। पञ्चमीवाचरतीति पञ्चमीयते । ३३ पञ्चमीय धातोरूपाणि || For Private & Personal Use Only १ पञ्चमी-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ पञ्चमीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ पञ्चमी-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy