SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) २ पुत्राये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि. महि । ३ पुत्रा - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै। 11 ४ अपुत्रा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अपुत्रायिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पुत्रायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ पुत्रायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ पुत्रायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ पुत्रायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अपुत्रायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि || क्यङमानिपित्तद्धिते ||३ | २५० ।। इति पुंवद्भावः । एवम् उपाध्यायीवाचरतीति उपाध्यायते । इन्द्राणीवाचरतीति इन्द्रायते ।। सपत्नीवाचरतीति सपत्नायते । २८ सपत्नाय - धातोरूपाणि || १ सपत्ना-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ सपत्नाये - त, याताम्, रन् थाः, याथाम्, ध्वम्, य, वहि, महि । ३ सपत्ना - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ असपत्त्रा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ असपत्नायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ॥ ६ सपत्नाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ सपत्नायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ सपत्नायिता - ", रौ, रः, से, साथे, ध्वे, हे स्वहे, स्महे ।। ९ सपत्नायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। Jain Education International 403 १० असपत्नायिष्यत, ष्येताम् ष्यन्त ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि, ष्यामहि ।। अत्र शत्रुपर्याय: सपत्नीशब्द इति पुंवद्भावः ।। सपत्नीवाचरतीति सपत्नीयते। २९ सपत्नीय धातोरूपाणि ।। १ सपत्नी-यते, येते, यन्ते, यसे येथे, यध्वं ये, यावहे, यामहे । २ सपत्नीये - त, याताम्, रन्, थाः याथाम्, ध्वम्, य, वहि, महि । ३ सपत्नी-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ असपत्नी-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ असपत्नीयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सपत्नीया - ञ्चक्रे, इ० ॥ म्बभूव इ० ॥ मास, इ० ॥ ७ सपत्नीयिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ सपत्नीयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ सपत्नीयिष्यते, ष्येते, ष्यन्ते, प्यसे, येथे ष्यभ्वे, प्यं, ष्यावहे, ष्यामहे ।। १० असपत्नीयिष्यत, प्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि । सपत्नीवाचरतीति सपतीयते । ३० सपतीय- धातोरूपाणि ।। १ सपती-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ सपतीये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ सपती - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।। ४ असपती-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ असपतीयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy