SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 402 युवतिरिवाचरतीति युवायते । २४ युवाय धातोरूपाणि ।। १ युवा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ युवाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ युवा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अयुवा-यत, येताम्, यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अयुवायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ युवाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ युवायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ युवायिता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ युवायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० अयुवायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। क्यमानिपित्तद्धिते ।। ३।२५० ।। इति पुंवद्भावः । वयोवाचिकुमारादिशब्दे जातिकार्यस्य वैकल्पित्वेन पक्षे स्वाङ्गान्ङीर्जातिश्चामानिनि ।। ३।२१५६ ॥ इति निषेधेन पुंवद्भावाभावाद् 'युवतीयते' इत्याद्यपि ।। एनी कर्बुरवर्णयुक्ता स्त्री, सा इवाचरतीति एतायते । २५ एताय - धातोरूपाणि ।। १ एता - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ एताये - त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ एता-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यावहै, यामहै ।। ४ ऐता-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ ऐतायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्दवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ एताया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ७ एतायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, ध्वम्, य, वहि, महि ।। ८ एतायिता - ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ एतायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० ऐतायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। क्यमानिपित्तद्धिते ॥ ३ ॥ २१५० ।। इति पुंवद्भावः । एवम्, श्येनी शुक्लवर्णयुक्ता स्त्री सेवाचरतीति श्येतायते । अत्रापि पुंवद्भावः।। १ कुमारा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । कुमारीवाचरतीति कुमारायते । २६ कुमाराय - धातोरूपाणि || २ कुमाराय - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ कुमारा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, या है ।। ४ अकुमारा-यत, येताम्, यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अकुमारायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ कुमारया - चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ कुमारायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || कुमारायिता - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। कुमारायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अकुमारायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। अत्र पुंवद्भावः । जातिपक्षे पुंवद्भावाभावेन कुमारीयते इत्यादि । एवं तरुणीवाचरतीति तरुणायते, तरुणीयते इत्यादि । । पुत्रीवाचरतीति पुत्रायते। २७ पुत्राय - धातोरूपाणि ।। १ पुत्रा - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy