SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 408 धातुरत्नाकर चतुर्थ भाग ४ अपितृ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, २ गम्लीये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, यावहि, यामहि ।। महि। ५ अपितृयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम, इदवम, दवम. | ३ गम्ली-यताम, येताम, यन्ताम्, यस्व, येथाम, यध्वम्, यै, ध्वम्, षि, ष्वहि, महि।। यावहै, यामहै।। ६ पित्या- ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। | ४ अगम्ली-यत, येताम, यन्त, यथाः, येथाम, यध्वम्, ये, ७ पितयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, | । यावहि, यामहि।। य, वहि, महि।। | ५ अगम्लीयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, हवम्, ८ पितयिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।।। ___ध्वम्, षि, ष्वहि, महि।। ९ पितृयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, | ६ गम्लीया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्यावहे, ष्यामहे ।। ७ गम्लीयिषी-ष्ट, यास्ताम्, रन, ठाः, यास्थाम, ढ्वम्, ध्वम्, १० अपितृयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, । य, वहि, महि।। ष्ये, ष्यावहि, ष्यामहि।। ८ गम्लीयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। गमा इव गम्लुशब्द इवाचरतीति गमीयते। ९ गम्लीयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, ष्यावहे, ष्यामहे।। ४४ गम्रीय-धातोरूपाणि। १० अगम्लीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, १ गमी-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। २ गम्रीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, गम्लुशब्दस्तु लुकारानुबन्धविशिष्टगम्धातोरनुकरणरूपः ।। महि। ३ गमी-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, गम्लरिव गम्लशब्दस्य लकार इवाचरतीति गम्ल्यते। यावहै, यामहै।। __ ४६ गम्ल्यते-धातोरूपाणि।। ४ अगम्री-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १ गम्ल-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । यावहि, यामहि ।। २ गम्ल्ये-त, याताम्, रन्, थाः, याथाम, ध्वम्, य, वहि, ५ अगम्रीयि-प्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, । महि। ध्वम्, षि, ष्वहि, महि।। ३ गम्ल-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ गम्रीया- चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। यावहै, यामहै।। ७ गम्रीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, | य, वहि, महि।। | ४ अगम्ल्-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, ८ गम्रीयिता-".रौ, रः, से, साथे, ध्वे, हे, स्वह, स्महे ।। । यावहि, यामहि।। ९ गम्रीयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ५ अगम्लयि-ष्ट, षाताम्, पत, ष्ठाः, पाथाम्, इदवम्, दवम्, ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, महि।। १० अगम्रीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, | ६ गम्ल्या -चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्ये, प्यावहि, ष्यामहि ।। ७ गम्लयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ऋत्कार्यस्य लुकारेऽतिदेशात् ऋतो रीः ।।४।३।१०९।: इति य, वहि, महि।। रीः। ८ गम्लयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ऋफिडादिपाठाभ्युपगमे तु गम्लीयते। ९ गम्लयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ज्येथे, ष्यध्वे, ष्ये, ४५ गम्लीय- धातोरूपाणि।। ___ष्यावहे, ष्यामहे ।। - १० अगम्लयि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, प्येथाम, ध्यध्वम्, १ गम्ली-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, - 'ष्ये, ष्यावहि, ष्यामहि ।। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy