SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) 399 औरिव ओकार इवाचरतीति अव्यते। ।९ आव्यि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, १४ अव्य-धातोरूपाणि॥ ष्यावहे, ष्यामहे॥ १ अव्-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। । १० आव्यि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। २ अव्ये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि। सन्निपातपरिभाषया क्यङो लग्न भवति।। इति ३ अव्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। प्रथमप्रकारपन्नाः केवलस्वरप्रकृतिका: क्यङन्ता नामधातवः ।। अथ प्रथमप्रकारापन्नाः स्वरान्तप्रकृतिकाः क्यडन्ता ४ आव्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, नामधातवः॥ को ब्रह्मा, स इवाचरतीति कायते। यावहि, यामहि।। ५ आव्यि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, १६ काय-धातोरूपाणि।। ध्वम्, षि, ष्वहि, ष्महि ।। | १ का-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ६ अव्या-ञ्चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। २ काये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि। ७ अव्यिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ३ का-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, य, य, वहि, महि।। यावहै, यामहै। ८ अव्यिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ४ अका-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, ९ अव्यि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ष्ये, ष्यावहे, यावहि, यामहि ।। ष्यामहे ।। ५ अकायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, १० आव्यि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ध्वम्, षि, ष्वहि, महि।। ष्ये, ष्यावहि, ष्यामहि।। ६ काया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। सन्निपातपरिभाषया क्यङो लुग्न भवति।। ७ कायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, औरिव औकार इवाचरतीति आव्यते। य, वहि, महि।। १५ आव्य-धातोरूपाणि।। ८ कायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १ आव्-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ९ कायि-ष्यते, ध्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। २ आव्ये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, १० अकायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ३ आव्-यताम्, येताम्, यन्ताम्, यस्व, येथाम, यध्वम्, यै, हंस इवचरतीति हंसायते बकः। यावहै, यामहै।। ४ आव्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १७ हंसाय-धातोरूपाणि।। यावहि, यामहि ।। १ हंसा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ५ आव्यि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, २ हंसाये-त, याताम, रन, थाः, याथाम, ध्वम, य, वहि, ध्वम्, षि, ष्वहि, महि।। महि। ६ आव्या-चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। | ३ हंसा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ७ आव्यिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, | यावहै, यामहै।। य, वहि, महि।। | ४ अहंसा-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, ८ आव्यिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। | यावहि, यामहि ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy