SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 400 धातुरत्नाकर चतुर्थ भाग ५ अहंसायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, | २ मालाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ध्वम्, षि, ष्वहि, महि।। महि। ६ हंसाया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ०।। ३ माला-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ७ हंसायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, यावहै, यामहै।। य, वहि, महि।। | ४ अमाला-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ८ हंसायिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। यावहि, यामहि।। ९ हंसायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ५ अमालायि-ष्ट, षाताम्, घत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ष्यावहे, ष्यामहे ।। ध्वम्, पि, ष्वहि, ष्महि ।।। १० अहंसायि-ष्यत; ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, | ६ मालाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। ष्ये, ष्यावहि, ष्यामहि ।। | ७ मालायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, गार्य इवाचरतीति गार्गायते। य, वहि, महि।। १८ गार्गाय-धातोरूपाणि। ८ मालायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १ गार्गा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। | ९ मालायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, २ गार्गाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ष्यावहे, ष्यामहे ।। महि। १० अमालायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ३ गार्गा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, । ष्ये, ष्यावहि, ष्यामहि।। यावहै, यामहै।। प्रमदा इवाचरतीति प्रमदायते। ४ अगार्गा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, २० प्र-मदाय-धातोरूपाणि।। यावहि, यामहि।। १ प्रमदा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ५ अगायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, यामहे। ध्वम्, षि, ष्वहि, ष्महि ।। २ प्रमदाये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, ६ गार्गाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। महि। ७ गागायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ३ प्रमदा-यताम, येताम, यन्ताम, यस्व, येथाम, यध्वम, यै, य, वहि, महि।। यावहै, यामहै।। ८ गार्गायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। ४ प्रामदा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ९ गार्गायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, यावहि, यामहि।। ष्यावहे, ष्यामहे ।। प्रामदायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, १० अगायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ध्वम्, षि, ष्वहि, महि॥ ष्ये, ष्यावहि, ष्यामहि॥ ६ प्रमदाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०॥ आपत्यस्य क्यच्च्योः ।। २।४।११।। इति यलोपः। एवं | ७ प्रमदायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, ध्वम. वात्स्य इवाचरतीति वात्सायत इत्यादि।।। य, वहि, महि।। माला इवारचीति मालायते। ८ प्रमदायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ प्रमदायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, १९ माला-धातोरूपाणि॥ ष्यावहे, ष्यामहे ।। १ माला-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, | १० प्रामदायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, यामहे। ष्ये, ष्यावहि, ष्यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy