SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 398 १० लीय- धातोरूपाणि ।। १ ली - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ लीये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ली - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अली-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अलीयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ लीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ लीयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ लीयिता- ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ लीयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० अलीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। लृवि लृकार इवाचरतीति लृयते । ११ लय- धातोरूपाणि ।। १ ल्-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ल्ये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ लृ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये, ४ अल्-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ आल्यि (आलि) - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ल्या - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ यिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ लुयिता- "रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ लुयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० आल्यि (आलि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ए: विष्णुः, स इवाचरतीति एयते । १२ एय धातोरूपाणि ।। १ ए-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ३ एये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ए - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, या है ।। ४ ऐ-यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ ऐयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ एया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। एयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ एयिता- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ एयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० ऐयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। ऐरिव ऐकार इवाचरतीति ऐयते । १३ ऐय - धातोरूपाणि । । १ ऐ-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । ऐये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । २ ३ ऐ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै । ४ ऐ-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ ऐयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ऐया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ ऐयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य वहि, महि || ९ ८ ऐयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ऐयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० ऐयिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy