________________
398
१० लीय- धातोरूपाणि ।।
१ ली - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ लीये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ली - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।।
४ अली-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।।
५ अलीयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६ लीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥
७ लीयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ लीयिता- ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ लीयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ||
१० अलीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
लृवि लृकार इवाचरतीति लृयते । ११ लय- धातोरूपाणि ।।
१ ल्-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ल्ये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ लृ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।।
ये,
४ अल्-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।।
५ आल्यि (आलि) - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६ ल्या - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥
७ यिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ लुयिता- "रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।।
९ लुयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे,
ष्यामहे ।।
१० आल्यि (आलि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
Jain Education International
धातुरत्नाकर चतुर्थ भाग ए: विष्णुः, स इवाचरतीति एयते । १२ एय धातोरूपाणि ।।
१
ए-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।
२
३
एये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ए - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, या है ।।
४ ऐ-यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि, यामहि ।।
५ ऐयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६
७
एया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
एयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ एयिता- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।।
९ एयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ||
१० ऐयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।।
ऐरिव ऐकार इवाचरतीति ऐयते ।
१३ ऐय - धातोरूपाणि । ।
१
ऐ-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । ऐये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।
२
३ ऐ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।
४ ऐ-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।।
५
ऐयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६
ऐया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
७ ऐयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य वहि, महि ||
९
८ ऐयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ऐयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ||
१० ऐयिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org