SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) २ ऊये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, या है ।। ४ औ - यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ औयिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ऊया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० । ७ ऊयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ ऊयिता- ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ ऊयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० औयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। आ इव ऋकार इवाचरतीति रीयते । ७ रीय- धातोरूपाणि || १ री-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ रीये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ री - यताम्, येताम्, यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ अरी-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अरोयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ रीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ रीयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ रीयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ रीयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० अरीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। ऋतो रीः ।। ४ । ३ । १०९ ।। इति रीरादेशः ।। ऋरिव ऋकार इवाचरतीति ऋयते । Jain Education International ८ ऋ - धातोरूपाणि ।। २ १ ऋ - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । - त, याताम्, रन् थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ऋ-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, याम है। ४ आर-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। 397 ५ आर्यि (अरि) - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ऋयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ ऋयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, महि ।। ८ ऋयिता- ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ ऋषि- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० आर्यि (आरि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ५.१० क्यो वा ।। ४ । ३ । ८९ ।। इति विकल्पेन क्यो लोपः ॥ लाइव लृकार इवाचरतीति रीयते । ऋफिडादपाठाभ्युपगमे तु लीयते । ९ रीय- धातोरूपाणि ।। १ री-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ३ रीये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । री-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अरी-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावह, यामहि ।। ६ ७ ५ अरीयि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। रीया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। रीयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, वहि, महि ।। ८ रीयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ रीयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे || १० अरीयि-ष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy