SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 396 धातुरत्नाकर चतुर्थ भाग __ शब्दादेः कृतौ वा।। ३।४।३५॥ ४ आ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ् प्रत्ययो वा भवति ।। यामहि।। णिजपवादः। शब्दं करोति शब्दायते। वैरायते। कलहायते। ५ आयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्, ढ्वम्, वाशब्दो व्यवस्थितविभाषार्थः, तेन यथादर्शनं णिजपि भवति। शब्दयति। वैरयति। वाधिकारस्तु वाक्यार्थः । (शब्द वैर कलह | ६ आया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। ओघ वेग युद्ध अभ्र कण्व मम मेघ अटा अट्टा अटाट्या शीका | ७ आयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, सोटा कोटा पोटा पुष्वा सुदिन दुर्दिन नीहार) ।।३५ ।। य, वहि, महि।। ___ इदमुक्तं भवति। क्यङ् उत्पादने किल सप्त प्रकारा भवन्ति। | ८ आयिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। तद्यथा ९ आयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ध्ये, ष्यावहे, १. कर्तुंरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति। यथा ___ष्यामहे ।। श्येन इवाचरति श्येनायते। | १० आयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, २. भृशादिभ्यः कर्तृभ्यश्व्यर्थे क्यङ् प्रत्ययो वा भवति।। ! ष्यावहि, ष्यामहि।। यथा-अभृशो भृशो भवति भृशायते। इः कामः, स इवाचरतीति ईयते।। ३. पापे वर्तमानेभ्यश्चतुर्थ्यन्तेभ्यः कष्टकक्षकृच्छ्रसत्रगहनेभ्यः त्र लक्ष्मीः , सा इवाचरतीति ईयते। क्रमणेऽर्थे क्यङ् प्रत्ययो वा भवति। यथा-कष्टाय कर्मणे ३-४ ईय-धातोरूपाणि।। क्रामति। ४. रोमन्थात्कर्मणः पर उच्चर्वणेऽर्थे क्यङ् प्रत्ययो वा ! १ ई-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। भवति। यथा-रोमन्थमुच्चर्वयति रोमन्थायते। | २ ईये-त, याताम्, रन्, था:. याथाम्, ध्वम्, य, वहि, महि। ५. फेनाष्मबाष्पधूमेभ्यः कर्मभ्य उद्वमनेऽर्थे क्या प्रत्ययो । ३ ई-यताम्, येताम्, यन्ताम्, यस्व, येथाम, यध्वम्, यै, वा भवति। यथा फेनमुद्वमति फेनायते। यावहै, यामहै।। ६. सुखादिभ्यः कर्मभ्योऽनुभवेऽर्थे क्यङ् प्रत्ययो वा । ४ ऐ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, भवति। यथा-सुखमनुभवति सुखायते। यामहि ।। ७. शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ् प्रत्ययो वा । ५ ऐयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ध्वम्, भवति। यथा शब्दं करोति शब्दायते। षि, ष्वहि, ष्महि।। ___एवं निरुक्तप्रकारभेदेन क्यङन्तनामधातुप्रकरणमपि सप्तधा ६ ईया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। भिद्यते। अत्र निर्दिष्ट प्रकारक्रमेण क्यङन्तनामधातूनां निरूपणा ७ ईयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, ज्ञेया। वहि, महि।। अथ प्रथमप्रकारापन्नक्यङन्तनामधातुषु पूर्वं तावत् | ८ ईयिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। केवलस्वप्रकृतिका धातव उदाहियन्ते | ९ ईयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ष्यावहे, अ इव विष्णुरिवाचरतीति आयते। ष्यामहे।। आ इव आकार इवाचरतीति आयते। १० ऐयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, १-२ आय-धातोरूपाणि।। _ष्यावहि, ष्यामहि।। १ आ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। । उरिव शिव इवाचरतीति ऊयते। ऊ: महादेवश्चन्द्रः पालको २ आये-त. याताम, रन, थाः, याथाम. ध्वम. य. वहि. महि। वा, स इवाचरतीति ऊयते। ३ आ-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ५-६ ऊय-धातोरूपाणि॥ यावहै, यामहै।। | १ ऊ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy