SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 394 ॥ इति विबन्ताः परस्मैपदिनः ॥ गां रक्षतीति गोरट् स इवाचरतीति गोरक्षति । १२३ गोरक्ष- धातोरूपाणि ।। १ गोरक्ष-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ गोरक्षे-त्, ताम्, युः । :, तम्, त । यम्, व, म। ३ गोरक्ष- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। ४ अगोरक्ष-त्, तम्म्, न् । :, तम्, त । म्, आव, आम ।। ५ अगोराक्ष - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ गोरक्षा - चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ गोरक्ष्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ गोरक्षिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ गोरक्षिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अगोरक्षिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। अथात्मनेपदिनस्त्रयः क्विबन्ता धातवः । गल्भ इव प्रत्युत्पन्नमतिरिवाचरतीति गल्भते । १२४ गल्भ - धातोरूपाणि || १ गल्भ्-अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।। २ गल्भे- त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ गल्भ्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।। ४ अगल्भ्-अत, एताम्, अन्त, अथा, एथाम् अध्वम्, ए, आवहि, आमहि ।। ५ अगाल्भि-ष्ट, षाताम् षत, ष्ठाः षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ६ गल्भा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ गल्भिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ गल्भिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ गल्भिष्य्- अते, एते, अन्ते, असे, एथे, अध्वे, ए, आवहे, आमहे ।। १० अगभिष्य्-अत, एताम्, अन्त, अथा: ऐथाम् अध्वम्, ए, आवहि, आमहि ।। Jain Education International धातुरत्नाकर चतुर्थ भाग अवगल्भते, अवगल्भेत, अवगल्भताम्, अवागल्भत्, अवागल्भिष्ट, अवगल्भाञ्चक्रे, अवगल्भाम्बभूव, अवगल्भामास, अवगल्भिषीष्ट, अवगल्भिता, अवगल्भिष्यते अवागल्भिष्यत । मतान्तरे केवलस्य अवेतरपूर्वस्य, चाचारक्विबन्तस्य गल्भधातोरात्मनेपदघटितानि रूपाणि न भवन्ति । केषाञ्चिन्मतेएकस्वरेभ्यः कादिभ्यः, व्यञ्जनान्तेभ्यो लिडादिभ्यश्चाचारक्विबेव न भवति । आबान्तेभ्य आचारक्विब् भवतीत्य त्रापि मतभेदोऽस्ति । १ की - अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।। २ ३ कीबे - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। क्लीब्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।। क्लीव इव नपुंसक इवाचरतीति क्लीबते । १२५ कीब - धातोरूपाणि ।। ४ अक्लीब्-अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।। ५ अक्कीबिष्ट, षाताम्, षत, ष्ठाः षाथाम्, ड्वम्, द्वम्, षि, वहि, महि कीबा - चक्रेर इ० ।। म्बभूव इ० ॥ मास इ० ।। कीबिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ॥ ६ ७ ९ ८ क्लीबिता - ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। क्कीबिष्य्- अते, एते, अन्ते, असे, एथे, अध्वे, ए, आवहे, आमहे ।। १० अक्कीबिष्य्-अत, एताम्, अन्त, अथाः एथाम्, अध्वम्, ए आवहि, आमहि ।। होडो बालो मूर्खो वा स इवाचरतीति होडते । १२६ होड- धातोरूपाणि ।। १ २ ३ होड्-अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।। होडे - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। होड्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।। ४ अहोड्-अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।। ५ अहोडि - ष्ट, षाताम्, षत, ष्ठाः षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy