________________
394
॥ इति विबन्ताः परस्मैपदिनः ॥
गां रक्षतीति गोरट् स इवाचरतीति गोरक्षति । १२३ गोरक्ष- धातोरूपाणि ।।
१ गोरक्ष-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ गोरक्षे-त्, ताम्, युः । :, तम्, त । यम्, व, म। ३ गोरक्ष- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव,
आम ।।
४ अगोरक्ष-त्, तम्म्, न् । :, तम्, त । म्, आव, आम ।। ५ अगोराक्ष - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व,
इष्म ।।
६ गोरक्षा - चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७ गोरक्ष्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ गोरक्षिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ गोरक्षिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः
आमः ॥
१० अगोरक्षिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। अथात्मनेपदिनस्त्रयः क्विबन्ता धातवः । गल्भ इव प्रत्युत्पन्नमतिरिवाचरतीति गल्भते । १२४ गल्भ - धातोरूपाणि ||
१ गल्भ्-अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।। २ गल्भे- त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। ३ गल्भ्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।।
४ अगल्भ्-अत, एताम्, अन्त, अथा, एथाम् अध्वम्, ए, आवहि, आमहि ।।
५ अगाल्भि-ष्ट, षाताम् षत, ष्ठाः षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि
६ गल्भा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ गल्भिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।।
८ गल्भिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ गल्भिष्य्- अते, एते, अन्ते, असे, एथे, अध्वे, ए, आवहे, आमहे ।।
१० अगभिष्य्-अत, एताम्, अन्त, अथा: ऐथाम् अध्वम्, ए, आवहि, आमहि ।।
Jain Education International
धातुरत्नाकर चतुर्थ भाग अवगल्भते, अवगल्भेत, अवगल्भताम्, अवागल्भत्, अवागल्भिष्ट, अवगल्भाञ्चक्रे, अवगल्भाम्बभूव, अवगल्भामास, अवगल्भिषीष्ट, अवगल्भिता, अवगल्भिष्यते अवागल्भिष्यत । मतान्तरे केवलस्य अवेतरपूर्वस्य, चाचारक्विबन्तस्य गल्भधातोरात्मनेपदघटितानि रूपाणि न भवन्ति । केषाञ्चिन्मतेएकस्वरेभ्यः कादिभ्यः, व्यञ्जनान्तेभ्यो लिडादिभ्यश्चाचारक्विबेव न भवति । आबान्तेभ्य आचारक्विब् भवतीत्य त्रापि मतभेदोऽस्ति ।
१ की - अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।।
२
३
कीबे - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। क्लीब्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।।
क्लीव इव नपुंसक इवाचरतीति क्लीबते । १२५ कीब - धातोरूपाणि ।।
४ अक्लीब्-अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।।
५ अक्कीबिष्ट, षाताम्, षत, ष्ठाः षाथाम्, ड्वम्, द्वम्, षि, वहि, महि
कीबा - चक्रेर इ० ।। म्बभूव इ० ॥ मास इ० ।।
कीबिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ॥
६
७
९
८ क्लीबिता - ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। क्कीबिष्य्- अते, एते, अन्ते, असे, एथे, अध्वे, ए, आवहे, आमहे ।।
१० अक्कीबिष्य्-अत, एताम्, अन्त, अथाः एथाम्, अध्वम्, ए आवहि, आमहि ।।
होडो बालो मूर्खो वा स इवाचरतीति होडते । १२६ होड- धातोरूपाणि ।।
१
२
३
होड्-अते, एते, अन्ते, एथे, अध्वे, ए, आवहे, आमहे ।।
होडे - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।। होड्- अताम्, एताम्, अन्ताम्, अस्व, एथाम्, अध्वम्, ऐ, आवहै, आम है ।।
४ अहोड्-अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।।
५ अहोडि - ष्ट, षाताम्, षत, ष्ठाः षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि
For Private & Personal Use Only
www.jainelibrary.org