SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्विप्प्रत्ययान्त) 393 २ उपानहे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ५ आनडोह -ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ३ उपानह- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, । इष्मा आम।। ६ अनडोहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ४ उपानह-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ७ अनुडुह्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५ उपानह्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, | ८ अनडोहिता-'", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। ९ अनडोहिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ उपान- ननाह, नेहतुः, नेहुः, नेहिथ, नेहथुः, नेह, ननाह, आमः।। ननह, नेहिव, नेहिम।। १० आनडोहिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ उपानह्या-त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। नाम्नो धातुत्वेऽप्युपान्त्यधातुनिष्पन्नत्वाभावाद् गुणाभांवे, ८ उपानहिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। अनडुहति, गिरति, पुरति, इति क्रियारत्नसमुच्चये यदुक्तं तन्त्र ९ उपानहिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: समीचीनमाभाति, उपान्त्यं धातुनिष्पत्रमेव ग्राह्यमिति वचनस्य आमः।। हैमशब्दानुशासनेऽनुपलब्धः। नामिनो गुण इत्यत्रेव १० उपानहिष्य-त, ताम्, न्।:, तम्, त। म्, आव, आम।। लघोरुपान्त्यस्येत्यत्र धातुपदश्रवणेन तस्येव गां दोग्धीति गोधुक्, स इवाचरतीति गोदोहति। लघोरुपान्त्येत्यस्यापि नामधातुसम्बन्धिनोऽपि नामिनो गुणकरणे १२० गोदुह्-धातोरूपाणि॥ बाधकाभावाच।। किञ्च लघुन्यासे नामिनो गुण इत्यनेनान्त्यविधानसामर्थ्याद् लघोरुपान्त्यस्येत्यनेनोपान्त्यस्यैव १ गोदोह-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। भविष्यति इत्युपान्त्यस्येत्यस्य फलान्तरमुक्तम्, यदि लघोरित्यत्र २ गोदोहे-त्, ताम्, युः। :, तम्, त। यम्, व, म। उपान्त्यस्येति करणाच्छुद्धधातुसंबन्ध्युपान्त्यनामिनो गुणो ३ गोदोह- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, विधीयेत तर्हि फलान्तरकथनमसङ्गतं स्यात्।। आम।। क्रियारत्नसमुच्चयकृन्मते दिवित्यव्युत्पन्ननाम्नः क्विपि ४ अगोदोह-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। देवतीत्युदाहरता माधवेन पथेनतीत्युदाहरता नागेशेन च ५ अगोदोह -ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, विरोधोऽपीति तन्मतानुसारेण रूपाणि न प्रदर्शितानि।। तक्ष्णोतीति तड् वर्धकिः, स इवाचरतीति तक्षति। ६ गोदोहा-ञ्चकार इ०।।म्बभूव इ०।। मास इ०॥ १२२ तक्ष्-धातोरूपाणि॥ ७ गोदहा-त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ८ गोदोहिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | १ तक्ष-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ९ गोदोहिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: | २ तक्षे-त्, ताम्, युः। :, तम्, त। यम्, व, म। आमः॥ ३ तक्ष- तु/तात, ताम, न्तु। :/तात, तम्, त। आनि, आव १० आगोदोहिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। . अनड्वानिवाचरतीति अनडोहति। ४ अतक्ष-त, ताम्, न्। :, तम्, ताम्, आव, आम।। १२१ अनडुड्-धातोरूपाणि॥ ५ अतक्ष् -ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। १ अनडोह-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।।| ततक्ष-अ. अतः, उः, इथ, अथः, अ, अ, इव, इम।। २ अनडोहे-त, ताम्, यः।: तम. त। यम, व, म। ७ तक्ष्या-त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ३ अनडोह- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ८ तक्षिता-".रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आव, आम।। ९ तक्षिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। ४ आनडोह-त्, ताम्, न्। :, तम्, त। म, आव, आम।। १० अतक्षिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। इष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy