SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 392 धातुरत्नाकर चतुर्थ भाग ९ त्वेषिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः आमः।। | चन्द्रमा इवाचरतीति चन्द्रमसति। १० अत्वेषिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ११७ चन्द्रमस्-धातोरूपाणि।। 'मुषश् स्तेये' रत्नानि मुष्णातीति रत्नमुट्, रत्नमुडिवाचरतीति १ चन्द्रमस-ति, तः, न्ति। सि, थः, थ। आमि, आव:, रत्नमोषति। आमः।। ११५ रत्नमुष्-धातोरूपाणि।। २ चन्द्रमसे-त्, ताम्, युः। :, तम्, त। यम्, व, म। १ रत्नमोष-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ३ चन्द्रमस- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, २ रत्नमोषे-त्, ताम्, युः। :, तम्, त। यम्, व, म। आव, आम।। ३ रत्नमोष- तु/तात, ताम्, न्तु।:/तात, तम. त। आनि. | ४ अचन्द्रमस-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आव, आम।। ५ अचन्द्रमास् (अचन्द्रमस्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, ४ अरत्नमोष-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। इषम्, इष्व, इष्म।। ५ अरत्नमोष्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, | ६ चन्द्रमसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म। ७ चन्द्रमस्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ६ रत्नमोषा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ८ चन्द्रमसिता-'", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ७ रत्नमुष्या - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, | | ९ चन्द्रमसिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: स्म।। आमः।। ८ रत्नमोषिता-'', रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | १० अचन्द्रमसिष्य-त्, ताम्, न्।:, तम्, त। म, आव, आम।। ९ रत्नमोषिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: असाविवाचरतीति अदसति। आमः।। ११८ अदस्-धातोरूपाणि॥ १० अरत्नमोषिष्य-त, ताम, न्। :. तम. त। म, आव, आम।। १ अदस-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। मा इव चन्द्र इवाचरतीति मासति। २ अदसे-त्, ताम्, युः।:, तम्, ता यम्, व, म। ११६ मास्-धातोरूपाणि।। ३ अदस- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १ मास-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। आम।। २ मासे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ४ आदस-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ मास- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, | ५ आदस्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, आम।। इष्म।। ४ अमास-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ अदसा-ञ्चकार इ०।।म्बभूव इ० ।। मास इ० ।। ५ अमास् -ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ७ अदस्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। इष्म।। ८ अदसिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ ममास्-अ, अतुः, उः, इथ, अथुः, अ, अ, इव, इम।। ९ अदसिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः .. ७ मास्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आमः। ८ मासिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १० आदसिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ मासिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: उपानदिव चर्मपादुका इवाचरतीति उपानहति। आमः।। ११९ उपा-नह्-धातोरूपाणि।। १० आमासिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। | १ उपानह-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy