SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्रिप्प्रत्ययान्त) ६ दि - देव, दिवतुः, दिवुः, देविथ, दिवथुः, दिव, देव, दिविव, दिविम ।। ७ दिव्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ॥ ८ देविता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ देविष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अदेविष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम।। दिव्शब्दः स्वर्गे आकाशे च वर्तते ।। परमद्यौरिवाचरतीति परमदेवति । १११ परमदिव्- धातोरूपाणि ॥ १ परमदेव - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ परमदेवे -त्, ताम्, युः । :, तम्, त । यम्, व, म ३ परमदेव - तु/तात्, ताम्, न्तु । आव, आम।। : /तात्, तम्, त । अनि, ४ अपरमदेव-त्, ताम्, न् । :, तम्, त । म्, आव, आम।। ५ अपरमदेव् - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ परमदेवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ परमदीव्या- त् स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ परमदेविता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ परमदेविष्यति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ १० अपरमदेविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। विडिवाचरतीति वेशति । ११२ विश् - धातोरूपाणि । । १ वेश-ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। २ वेशे - त्, ताम्, युः । :, तम्, त । यम्, व, म ३ वेश- तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि, आव, आम ।। ४ अवेश-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ५ अवश्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ वि - वेश, विशतुः, विशुः, वेशिथ, विशथुः, विश, वेश, विशिव, विशिम ।। Jain Education International ७ विश्या- त् स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म ।। ८ वेशिता - ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ वेशिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आव: आमः ।। १० अवेशिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। विश्शब्दो मनुजे वैश्ये च वर्तते । घृतं स्पृशतीति घृतस्पृक् स इवाचरतीति घृतस्पर्शति । ११३ घृतस्पृश्- धातोरूपाणि ।। १ घृतस्पर्श - ति, तः, न्ति । सि, थः, थ। आमि, आवः, 391 आमः ।। २ घृतस्पर्शे-त्, ताम्, युः । :, तम्, त । यम्, व, म ३ घृतस्पर्श- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। अघृतस्पर्श-त्, ताम्, न् । तम्, त । म्, आव, आम ।। अघृतस्पर्श - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ४ ५ इष्म || ६ ७ घृतस्पर्शा - चकार इ० ।। म्बभूव इ० ।। मास इ० ।। त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्त्र घृतस्पृश्या स्म ।। ८ घृतस्पर्शिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ घृतस्पर्शिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ १० अघृतस्पर्शिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। विडिव दीप्तिरिवाचरतीति त्वेषति । . ११४ त्विष्- धातोरूपाणि ।। १ त्वेष - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ त्वेषे - त्, ताम्, युः । :, तम्, त । यम्, व, म ३ त्वेष - तु/तात्, ताम्, न्तु । : /तात् तम् त। आनि, आव, आम ।। ४ अत्वेष - तू, ताम्, न् । :, तम्, त । म्, आव, आम ।। ५ अत्वेष्-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट इपम्, इष्व, इष्म || ६ ति- त्वेष, त्विषतुः, त्विषुः, त्वेषिथ, त्विषथुः, त्विष, त्वेष, त्विषिव त्विषिम ।। ७ त्विष्या- त्, स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म । ८ त्वेषिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy