SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 390 थातुरत्नाकर चतुर्थ भाग गीरिवाचरतीति गेरति। | ३ सल- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १०६ गिर्-धातोरूपाणि।। . आम।। ४ असल-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १ गेर-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।।। ५ असाल्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, २ गेरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। इष्म।। ३ गेर- तु/तात्, ताम्, न्तु। ", तात्, तम्, त आणि, आव, ६ ससाल, सेलतुः, सेलुः, सेलिथ, सेलथुः, सेल, ससाल, आम।। ससल, सेलिव, सेलिम।। ४ अगेर-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। | ७ सल्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। ५ अगेर् -ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, | ८ सलिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। | ९ सलिष्य- ति, तः, न्ति। सि, थः, था आमि. आव: आमः ।। ६ जि- गेर, गिरतुः, गिरुः, गेरिथ, गिरथः, गिर, गेर, गिरिव, | १० असलिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। गिरिम।। ॥ वदव्रजलूः।। ४।३।४८।। इति नित्यं वृद्धिः ।। ७ गीर्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। | कमलं कमलां वाचक्षाण: कमल, स इवाचरतीति कमलति। ८ गेरिता-'", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। १०९ कमल्-धातोरूपाणि।। ९ गेरिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। | १ कमल-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। १० अगेरिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ कमले-त्, ताम्, युः । :, तम्, त। यम्, व, म। रुद्धं द्वार्येन स रुद्धद्वाः, स इवाचरतीति रुद्धद्वारति। | ३ कमल- तु/तात, ताम्, न्तु।:/तात, तम्, ता आनि, आव, आम।। १०७ रुद्धद्वार-धातोरूपाणि॥ ४ अकमल-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ रुद्धद्वार-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। ५ अकमल -ईत, इष्टाम, इषः, ईः, इष्टम, इष्ट, इषम, इष्व, २ रुद्धद्वारे-त्, ताम्, युः। :, तम्, त। यम, व, म। इष्म।। ३ रुद्धद्वार- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, ६ कमला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। आव, आम।। ७ कमल्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ४ अरुद्धद्वार-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ कमलिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ अरुद्धद्वार -ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ९ कमलिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: इष्म।। आमः। ६ रुद्धद्वारा-अकार इ० ।। म्बभूव इ० ।। मास इ० ।। | १० अकमलिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ७ रुद्धद्वार्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५, अत्र अवर्णलुक: स्थानिवत्त्वान्न वृद्धिः।। ८ रुद्धद्वारिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। द्यौरिवाचरतीति देवति ९ रुद्धद्वारिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ११० दिव-धातोरूपाणि आमः।। | १ देव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। . १० अरुद्धद्वारिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ देवे-त, ताम्, युः। :, तम्, त। यम्, व, म। लकारेण सह वर्तते इति सल, स इवाचरतीति सलति। ३ देव- तु/तात, ताम, न्तु।:/तात्, तम्, त। आनि, आव, १०८ सल्-धातोरूपाणि।। आम।। १ सल-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। ४ अदेव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ सले-त्, ताम, युः। :, तम्, त। यम्, व, म। ५ अदेव-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy