SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्रिप्प्रत्ययान्त) ३ कप तु/तात्, ताम्, न्तु तात् तम् त आनि आव आम ।। ४ अकम-त्, ताम्, न्:, तम्, त । म्, आव, आम।। ५ अकम्-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म॥ ६ च- काम, कमतुः कमुः, कमिथ, कमथुः, कम, काम्, कम, कमिव, कमिम ॥ ७ कम्या- तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ कमिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ कमिष्यति, तः, न्ति । सि, थः, थ । आमि, आवः आमः ।। १० अकमिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। मतान्तरे कामतीत्यादि । 'कमूङ् कान्तौ ततो विचिकम्, कम् इत्यव्ययं पादपूरणे, जले मस्तके, सुखे, मङ्गले निन्दायां च वर्तते ।। लब्धं शं येन स लब्धशम्, स इवाचरतीति लब्धशमति । १०३ लब्धशम् - धातोरूपाणि ।। १ लब्धशम-ति, तः, न्ति । सि, थः, थ। आमि आवः, आमः ॥ २ लब्धशमे-त्, ताम्, युः तम्, त यम्, व, म ३ लब्धशम- तु/तात्, ताम्, न्तु तात् तम् त आनि, आव, आम ।। け ४ अलब्धशम-त्, ताम्, न्, तम्, त । म्, आव, आम ।। ५ अलब्धशम् ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम् इष्व इष्म ।। ६ लब्धशमा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लब्धशम्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ ८ लब्धशमिता" रौ, र सि. स्थः, स्थ स्मि, स्वः स्मः ॥ ९ लब्धशमिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अलब्धशमिष्य तु ताम्, न् तम् तम्, आव, आम।। मतान्तरे लब्धशामतीत्यादि । हयेनातिक्रमति हययति ततः कर्तरि विपि हय् इति रूपम्। हय् इवाचरतीति हयति । Jain Education International " 389 १०४ हय् - धातोरूपाणि । १ हय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ हये - त्, ताम्, युः । :, तम्, त । यम्, व, म। ३ हय- तु/तात्, ताम्, न्तु।: /तात्, तम्, त । अनि, आव, आम ।। ४ अहय-तु, ताम्, न्, तम्, तमू, आव, आम॥ ५ अहय् -ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ ज हाय, हयतुः, हयु, हयिथ हयथुः, हय, हाय् हय हवि, हमि ।। ७ ८ हय्या- तू, स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म ।। हयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ हयिष्यति, तः न्ति सि, थः, थ आमि आवः आमः । १० अहयिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। लिखितो यकारो येन स लिखितय् स इवाचरतीति लिखितयति । १०५ लिखितय् - धातोरूपाणि || " १ लिखितयति, तः न्ति। सि थः थ आमि, आव, आमः ॥ २ लिखितये-त्, ताम्, युः । :, तम्, त । यम्, व, म ३ लिखितय- तु/तात्, ताम्, न्तु । : /तात् तम् त। आनि, आव, आम ।। ४ - अलिखितय तु ताम्, न्, तम, ताम्, आव, आम।। ५ अलिखितय् इत् इष्टाम्, इषुः ई, इष्टम् इष्ट, इषम्, इष्व, इष्म ।। ६ लिखितया चकार ३० ।। म्बभूव इ० ।। मास इ० ॥ ७ लिखितय्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ लिखितयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ लिखितयिष्यति, तः न्ति सि, थः थ आमि आव आमः ॥ १० अलिखितयिष्य-त्, ताम्, न्, तम् तम्, आव, आम For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy