SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 388 धातुरत्नाकर चतुर्थ भाग 'कबृड्वर्णे' वर्णो वर्णनं शुक्लादिश्च, कबते इति कप्, स । भकारेण सह वर्तत इति सप्, स इवाचरतीति सभति। इवाचरतीति कबति। १०० सभ्-धातोरूपाणि।। ९८ कब् -धातोरूपाणि॥ १ सभ-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। १ कब-ति, त:, न्ति। सि, थः, थ। आमि, आव:, आमः।। | २ सभे-त्, ताम्, युः। :, तम्, त। यम, व, म। २ कबे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ सभ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ३ कब- तु/तात्, ताम्, न्तु। :/तात, तम्, त। आनि, आव, आम।। आम।। ४ असभ-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४ अकब-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ५ असाभ् (असभ्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, ५ अकाब् (अकब्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, । इष्व, इष्म।।। इष्व, इष्म।। च- साभ, सेभतुः, सेभुः, सेभिथ, सेभथुः, सेभ, ससाभ, ६ च- काब, कबतुः, कबुः, कबिथ, कबथुः, कब, काब, । ससभ, सभिव, सभिम।। कब, कबिव, कबिम।। ७ सब्या-त, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ७ कव्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ८ सभिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ८ कबिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्व:, स्मः।। ९ सभिष्य-ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। ९ कबिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: आमः।। १० असभिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० अकबिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ककुबिवाचरतीति ककोभति। 'चुबु वक्त्रसंयोगे' आनं चुम्बतीति आम्रचुम, स १०१ ककुभ्-धातोरूपाणि।। इवाचरतीति आम्रचुम्बति। १ ककोभ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ९९ आम्रचुम्ब्-धातोरूपाणि।। २ ककोभे-त्, ताम्, युः। :, तम्, त। यम्, व, म। १ आम्रचुम्ब-ति, त:, न्ति। सि, थः, थ। आमि, आवः, ३ ककोभ-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आमः ।। २ आप्रचुम्बे-त्, ताम्, युः । :, तम्, त। यम्, व, म। ४ अककोभ-तू, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ आम्रचुम्ब- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ५ अककोभ् -ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, आव, आम।। इष्म।। ४ आम्रचुम्ब-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। | ६ ककोभा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अम्रचुम्ब् -ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, | | ७ ककुभ्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। इष्म।। ८ ककोभिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ आम्रचुम्बा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ९ ककोभिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ आम्रचुव्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, आमः।। स्म।। १० अककोभिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ आम्रचुम्बिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, | कमिवाचरतीति कमति। स्मः ।। ९ आम्रचुम्बिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: १०२ कम्-धातोरूपाणि।। आमः।। १ कम-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १० आप्रचुम्बिष्य-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। कमे-त्, ताम्, युः। :, तम्, त। यम्, व, म। आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy