SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्रिप्प्रत्ययान्त) ९ शरदिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अशरदिष्य-त्, ताम्, न् । तम् त। म्, आव, आम ॥ त्वमिवाचरतीति त्वदति । ८५ त्वद् धातोरूपाणि ।। , ९ त्वद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ त्वदे तु ताम् युः । तम् । यम्, व, म ३ त्वद- तु/तात्, ताम्, न्तु तात्, तम्, त आनि, आव, आम ॥ ४ अत्वद-त्, ताम्, न्, तम्, ताम्, आव, आम।। ५ अत्वाद् (अत्वद्) - ईत्, इष्टाम्, इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। " ६ त स्वाद त्वददुः त्वदुः स्वदिथ त्वदधुः, त्वद, त्वाद, त्वद, त्वदिव, त्वदिम।। ७ त्वद्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ त्वदिदा - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ त्वदिष्यति, तः न्ति । सि, थः, थ आमि आवः आमः । १० अत्वदिष्य तु ताम्, न्, तम्, तम्, आव, आम।। त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२॥१॥ ११ ॥ इति त्वादेशः ॥ युवाम् इव यूयम् इव वाचरतीति युष्मदति। ८६ युष्मद् - धातोरूपाणि ।। १ युष्मद-ति, तः न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ युष्मदे - त्, ताम्, युः । :, तम्, त। यम्, व, म । ३ युष्पद तु/तात्, ताम्, न्तु तात् तम् त आनि, आव, आम ।। ४ अयुष्मद-त्, ताम्, न्, तम् तम्, आव, आम ।। ५ अयुष्माद् (अयुष्मद्) - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व इष्म ।। ६ युष्मदा-शकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥ स्तम्, स्त, सम्, स्व, स्म ॥ ७ युष्मद्या तु स्ताम् सुः ८ युष्पदिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ , ९ युष्पदिष्यति, तः, न्ति । सि, थः, थ आमि आव आमः ।। १० अयुष्मदिष्य तु ताम्, न् । तम्, त म्, आव, आम ।। Jain Education International अहमिवाचरतीति मदति । ८७ मद्- धातोरूपाणि ।। १ मद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ मदे तु ताम् युः । तम् त। यम्, व, म , ३ मद- तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अमद-त्, ताम्, न्तम् तम्, आव, आम ५ अमद्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ त माद, मेदतु, मेद, मेदिथ, मेदथुः, मेद, ममाद, ममद, मेदिव, मेदिम ।। ७ मद्या- त् स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ मदिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ " 385 ९ मदिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अमदिष्य-त्, ताम्, न्।, तम्, त। म्, आव, आम ।। त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।।२ ।१ || ११ || इति मादेशः ।। आवाम् इव, वयम् इवाचरतीति अस्मदति । ८८ अस्मद् धातोरूपाणि ।। १ अस्मद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः । अस्मदे तु ताम्, युः । तम्, त यम् व म २ - ३ अस्मद- तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि, आव, आम ।। ४ आस्मद-त्, ताम्, न्, तम्, तमू, आव, आम ५ आस्माद् (आस्मद) ईत्, इष्टाम् इषु, ई, इष्टम् इष्ट, इषम्, इष्व, इष्म ।। ६ अस्मदाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ अस्मद्या- तू, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ अस्मदिता- " रौ र 1 सि, स्थः, स्थ स्मि, स्वः स्मः ।। न्ति । सि, थः, था आमि आव ९ अस्मदिष्यति, तः १ २ आम: ।। १० आस्मदिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। बोधतीति भुत्, स इवाचरतीति बोधति । ८९ बुध् धातोरूपाणि ।। बोध - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। बोधे -त्, ताम्, युः । :, तम्, त। यम्, व, म। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy