________________
नामधातुप्रक्रिया (क्रिप्प्रत्ययान्त)
९ शरदिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः
आमः ॥
१० अशरदिष्य-त्, ताम्, न् । तम् त। म्, आव, आम ॥ त्वमिवाचरतीति त्वदति ।
८५ त्वद् धातोरूपाणि ।।
,
९ त्वद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ त्वदे तु ताम् युः । तम् । यम्, व, म
३ त्वद- तु/तात्, ताम्, न्तु
तात्, तम्, त आनि, आव,
आम ॥
४ अत्वद-त्, ताम्, न्, तम्, ताम्, आव, आम।।
५ अत्वाद् (अत्वद्) - ईत्, इष्टाम्, इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
"
६ त स्वाद त्वददुः त्वदुः स्वदिथ त्वदधुः, त्वद, त्वाद, त्वद, त्वदिव, त्वदिम।।
७ त्वद्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ त्वदिदा - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥
९ त्वदिष्यति, तः न्ति । सि, थः, थ आमि आवः आमः । १० अत्वदिष्य तु ताम्, न्, तम्, तम्, आव, आम।। त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२॥१॥ ११ ॥ इति त्वादेशः ॥
युवाम् इव यूयम् इव वाचरतीति युष्मदति। ८६ युष्मद् - धातोरूपाणि ।।
१ युष्मद-ति, तः न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ युष्मदे - त्, ताम्, युः । :, तम्, त। यम्, व, म ।
३ युष्पद तु/तात्, ताम्, न्तु तात् तम् त आनि, आव,
आम ।।
४ अयुष्मद-त्, ताम्, न्, तम् तम्, आव, आम ।। ५ अयुष्माद् (अयुष्मद्) - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व इष्म ।।
६ युष्मदा-शकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥
स्तम्, स्त, सम्, स्व, स्म ॥
७ युष्मद्या तु स्ताम् सुः ८ युष्पदिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥
,
९ युष्पदिष्यति, तः, न्ति । सि, थः, थ आमि आव
आमः ।।
१० अयुष्मदिष्य तु ताम्, न् । तम्, त म्, आव, आम ।।
Jain Education International
अहमिवाचरतीति मदति । ८७ मद्- धातोरूपाणि ।।
१ मद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ मदे तु ताम् युः । तम् त। यम्, व, म
,
३
मद- तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव,
आम ।।
४
अमद-त्, ताम्, न्तम् तम्, आव, आम
५ अमद्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ त माद, मेदतु, मेद, मेदिथ, मेदथुः, मेद, ममाद, ममद, मेदिव, मेदिम ।।
७ मद्या- त् स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ मदिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥
"
385
९ मदिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अमदिष्य-त्, ताम्, न्।, तम्, त। म्, आव, आम ।। त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।।२ ।१ || ११ || इति
मादेशः ।।
आवाम् इव, वयम् इवाचरतीति अस्मदति ।
८८ अस्मद् धातोरूपाणि ।।
१ अस्मद-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः । अस्मदे तु ताम्, युः । तम्, त यम् व म
२
-
३
अस्मद- तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि, आव,
आम ।।
४ आस्मद-त्, ताम्, न्, तम्, तमू, आव, आम
५
आस्माद् (आस्मद) ईत्, इष्टाम् इषु, ई, इष्टम् इष्ट, इषम्, इष्व, इष्म ।।
६ अस्मदाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।।
७ अस्मद्या- तू, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥
८ अस्मदिता- " रौ र
1
सि, स्थः, स्थ स्मि, स्वः स्मः ।। न्ति । सि, थः, था आमि आव
९ अस्मदिष्यति, तः
१
२
आम: ।।
१० आस्मदिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। बोधतीति भुत्, स इवाचरतीति बोधति ।
८९ बुध् धातोरूपाणि ।।
बोध - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। बोधे -त्, ताम्, युः । :, तम्, त। यम्, व, म।
For Private & Personal Use Only
www.jainelibrary.org