SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 386 ३ बोध- तु/तात्, ताम्, न्तु । यम् तात्, तम् त, आनि, आव, आम ।। ४ अबोध-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। ५ अबोध - ईत्, इष्टाम्, इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ बु- बोध, बुधतुः, बुधुः, बोधिथ, बुकधुः, बुध, बुधिव, बुधि ॥ ७ बुध्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ बोधिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ वोधिष्यति, तः न्ति । सि, थः, थ आमि आवः आमः ।। १० अयोधिप्य तु ताम्, न्, तम्, तमू, आव, आम।। तत्त्वदिवाचरतीति तत्त्वबोधति । ९० तत्त्वयुध् - धातोरूपाणि ।। १ तत्त्वबोध-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ तत्त्वबोधे- त्, ताम्, युः । तम्, त । यम्, व, म ३ तत्त्वबोध- तु/तात्, ताम्, न्तु तात् तम् त आनि : आव, आम ।। ४ अतत्त्वबोध-त्, ताम्, न्, तम्, तम्, आव, आम ।। ५ अतत्त्वबोध - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ तत्त्वबोधा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तत्त्वबुध्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ तत्त्वबोधिता रौ, र सि स्थः, स्थ स्मि, स्वः स्मः ॥ " ९ तत्त्ववोधिष्यति, तः न्ति सि, थः, थ आमि आव " आम: " 11 १० अतत्त्ववोधिष्य तु ताम्, न् तम् तम् आव, आम ॥ श्वा इवाचरतीति श्वनति । ९१ श्वन् धातोरूपाणि ।। १ श्वन-ति, तः न्ति । सि, थः, थ आमि, आव, आमः ॥ २ श्वने तु ताम् युः । तम्, त यम्, व म। ३ श्वन तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अश्वन-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अश्वान् (अश्वन्) ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ६ शश्वन श्वतुः श्वनुः श्वेनिथ श्वनधुः श्वन, श्वान् वन श्वनिव श्वनिम ।। ७ श्वन्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ श्वनिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ , ९ श्वनिष्यति, तः न्ति । सि, थः, थ। आमि आव: आमः ।। १० अश्वनिष्य-त्, ताम्, न्:, तम्, त। म्, आव, आम ।। मतान्तरे श्वनतीत्यादि । । राजेवाचरतीति राजनति ९२ राजन् - धातोरूपाणि ।। १ राजन-ति, तः न्ति । सि, थः, थ आमि, आव, आमः ॥ २ राजने तु ताम, युः । तम् । यम्, व म ३ राजन- तु/तात्, ताम्, न्तु तात् तम् त। आनि आव आम ॥ ४ अराजन-त्, ताम्, न्, तम्, त । म्, आव, आम।। अराजान् (अराजन्) - ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, ५ इषम्, इष्व, इष्म । राजना - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। राजन्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ राजनिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ राजनिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव ६ ७ आमः ॥ १० अराजनिष्य तु ताम्, न्, तम् तम्, आव, आम।। मतान्तरे राजनतीत्यादि । अहरिवाचरतीति अहनति । ९३ अहन्- धातोरूपाणि ।। १ अहन ति, तः न्ति । सि, थः, थ आमि, आव, आमः ।। २ अहने तु ताम्, युः तम् त यम्, व म ', ३ अहन तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ।। ४ आहन तु ताम्, न्, तम्, ताम्, आव, आम ५ आहान् -ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व इष्म ।। ६ अहना - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ " अहन्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म । ८ अहनिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy