SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 384 धातुरत्नाकर चतुर्थ भाग भवानिवाचरतीति भवतति। ५ अदधिमाथ् (अदधिमथ्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, ८० भवत्-धातोरूपाणि॥ इषम्, इष्व, इष्म।। | ६ दधिमथा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। १ भवत-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | ७ दधिमथ्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। २ भवते-त्, ताम्, युः। :, तम्, त। यम्, व, म। |८ दधिमथिता-", रौ, र: । सि, स्थ:, स्थ। स्मि, स्वः, स्मः ।। ३ भवत- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव; ९ दधिमथिष्य- ति, तः, न्ति। सि, थः, था आमि, आव: आम।। आमः।। ४ अभवत-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अभवात् (अभवत्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, | | १० अदधिमथिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। इषम्, इष्व, इष्म।। प्रकृष्टा मुद् हर्षो यस्य स प्रमुत्, स इवाचरतीति प्रमोदति। ६ भवता-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८३ प्र-मुद्-धातोरूपाणि।। ७ भवत्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। १ प्रमोद-ति. तः न्ति। सि. थः, थ। आमि, आवः, आमः।। ८ भवतिता-"रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | २ प्रमोदे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ९ भवतिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | ३ प्रमोद- त/तात. ताम, न्त। यम, तात, तम, त, आनि, आमः।। __आव, आम।। १० अभवतिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ४ अप्रामोद-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। रथमाचक्षाणो रत्, स इवाचरतीति रथति। | ५ अप्रामोद्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ८१ रथ्-धातोरूपाणि॥ इष्म।। ६ प्रमु- मोद, मुददुः, मुदुः, मोदिथ, मुदथुः, मुद, मुदिव, १ रथ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। मुदिम।। २ रथे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ७ प्रमुद्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ३ रथ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, | ८ प्रमोदिदा-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आम।। ९ प्रमोदिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ४ अरथ-त, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। ५ अरथ्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। १० अप्रमोदिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ ररथ्-अ, अतुः, उ:, इथ, अथुः, अ, अ, इव, इम।। शरदिवाचरतीति शरदति। ७ रथ्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ८ रथिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ८४ शरद्-धातोरूपाणि॥ ९ रथिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। १ शरद-ति, तः, न्ति। सि, थः, था आमि, आवः, आमः ।। १० अरथिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। २ शरदे-त्, ताम्, युः। :, तम्, त। यम्, व, म।। दधि मनातीति दधिमत, स इवाचरतीति दधिमथति। | ३ शरद- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। ८२ दधिमथ्-धातोरूपाणि॥ ४ अशरद-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १ दधिमथ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ५ अशराद् (अशरद)-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, २ दधिमथे-त्, ताम्, युः। :, तम्, त। यम्, व, म। इषम्, इष्व, इष्म।। ३ दधिमथ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | ६ शरदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। आव, आम।। ७ शरद्या- तू, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ४ अदधिमथ-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ८ शरदिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy