SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्विप्प्रत्ययान्त) 383 ५ असाढ् (अस)-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, ८ सुगणिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। इष्व, इष्म।। ९ सुगणिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ ससाढ, सेढतुः, सेदुः, सेढिथ, सेढथुः, सेढ, ससाढ, आमः।। ससढ, सेढिव, सेढिम।। १० सुगणिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ सढ्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। अद्यतन्यां परोक्षाया स्थानिवद्भावाद् वृद्ध्यभावः ।। ८ सढिता-".रौ. रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। गृहगण् इवाचरतीति गृहगणति। ९ सढिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: आमः ।। ७८ गृहगण-धातोरूपाणि।। १० असढिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ गृहगण-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। दृष्टो ढकारो येन स दृष्टड्, स इवाचरतीति दृष्टढति। २ गृहगणे-त, ताम्, युः। :, तम्, त। यम्, व, म। ७६ दृष्टढ्-धातोरूपाणि।। ३ गृहगण- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १ दृष्टढ-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। आम।। २ दृष्टढे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ४ अगृहगण-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ दृष्टढ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ५ अगृहगाण्-ईत, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। आम।। ६ गृहगणा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ४ अदृष्टढ-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ७ गृहगण्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ५ अदृष्टाद् (अदृष्टद्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, ८ गृहगणिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्व, इष्म।। ९ गृहगणिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ दृष्टढा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ दृष्टढ्या -त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। | १० अग्रहगणिष्य-त, ताम्, न्।:, तम्, ताम्, आव, आम।। ८ दृष्टढिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। 'चितै संज्ञाने' विपि चेतनं चित्। चिदिवाचरतीति चेतति। ९ दृष्टढिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७९ चित्-धातोरूपाणि।। आमः।। १० अदृष्टढिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।।। | १ चेत-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। 'गणण संख्याने' सुगणयतीति सुगण, स इवाचरतीति गणयतीति सगण. स दवाचरतीति | २ चेते-त्, ताम्, युः। :, तम्, त। यम्, व, म। सुगणति। ३ चेत- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम॥ ७७ सु-गण-धातोरूपाणि।। ४ अचेत-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ सुगण-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। | ५ अचेत्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, २ सुगणे-त्, ताम्, युः। :, तम्, त। यम्, व, म।। इष्म।। ३ सुगण-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, |६ चि- चेत, चिततुः, चितुः, चेतिथ, चिकथुः, चित, चितिव, आम।। . चितिम।। ४ स्वगण-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ७ चित्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। स्वगण-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ८ चेतिता-", रौ, र:। सि, स्थः, स्था स्मि, स्वः, स्मः।। इष्म।। ९ चेतिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। ६ सुजगण्-अ, अतुः, उ:, इथ, अथुः, अ, अ, इव, इम।। ७ सुगण्या -त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। १० अचेतिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy