________________
382
शठमाचक्षाण: शङ् स इवाचरतीति शठति । ७१ शठ् धातोरूपाणि ।।
१ शठ-ति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ शठे - त्, ताम्, यु: । :, तम्, त । यम्, व, मा
३ शठ- तु/तात्, ताम्, न्तु तात् तम् त आनि आब,
आम ॥
४ अशठ-त्, ताम्, न् । तम्, त। म्, आव, आम ।। ५ अशठ्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
६ श- शाठ शेठ, शेतु:, शेठिथ शेकथुः शेठ, शशाठ, शशठ, शेठिव, शेठिम ||
स्व, स्म ।।
७ शठ्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, ८ शठिता, रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ॥
J
९ शठिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अशठिष्य तु ताम्, न्, तम्, त म्, आव, आम ।। अशठीदित्यत्राल्लुक स्थानिवद्भावात्र वृद्धि ।
शास्त्रं पठतीति शास्त्रपट् स इवाचरतीति शास्त्रपठति । ७२ शास्त्रपठ् धातोरूपाणि ।।
१ शास्त्रपठ-ति, तः न्ति । सि, थः, थ। आमि, आवः,
"
',
आमः ।।
२ शास्त्रपठे-त्, ताम्, युः । :, तम्, त । यम्, व, म।
३ शास्त्रपठ- तु/तात्, ताम्, न्तु ।
आव, आम ।।
४ अशास्त्रपठतु ताम्, न्, तम् त। म्, आव, आम।। ५ अशास्त्रपात् ( अशास्त्रपद) - ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व इष्म॥
६ शास्त्रपठा-शकार इ० ॥ म्बभूव इ० ।। मास इ० ।।
७ शास्त्रपठ्या- त्, स्ताम्, सुः
स्म ॥
८ शास्त्रपठिता-" रौ, र सि, स्थः, स्थ। स्मि, स्वः,
स्मः ॥
९ शास्त्रपठिष्यति, तः न्ति । सि, थः, थ आमि आव
1
:/ तात्, तम्, त। अनि,
Jain Education International
स्तम्, स्त, । सम्, स्व,
आमः ॥
१० अशास्त्रपठिष्य-त्, ताम्, न् तम् त। म्, आव, आम।।
१
२
३
१०
धातुरत्नाकर चतुर्थभाग
'अड उद्यमे' अडतीति अट् स इवाचरतीति अडित । ७३ अड्- धातोरूपाणि ।।
१
२
३
अड-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥
अडे तु ताम्, युः ।
-
तम्, त यम्, व, म'
अड तु/तात्, ताम्, न्तु
आम ।।
४ आड-त्, ताम्, न्तम्, ५ आइ-ईत्, इष्टाम्, इ, ई, ६ आइ-अ, अतु, उ, इथ, ७ अड्या- तु स्ताम्, सुः
ताम्, आव, आम॥ इष्टम्, इष्ट, इषम्, इष्व इष्म ।। अधु, अ, अ, इब, इम
स्तम्, स्त, सम्, स्व, स्म।।
८ अडिता " रौ, र सि स्थः, स्थ स्मि, स्वः स्मः ॥
९
अडिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। आडिष्य तु ताम्, न् तम् तम्, आव, आम ।। तत्त्वाडिवाचरतीति तत्त्वाडति
-
तात् तम् त। अनि, आव,
७४ तत्त्वाङ् धातोरूपाणि ।।
तत्त्वाड - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। तत्त्वाडे-त्, ताम्, युः, तम्, त यम्, व, म
तत्त्वाड तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव,
आम ॥
४ अतत्वाड-तु ताम्, न्तम् तम् आब, आम
५ अतत्त्वाइ-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्य, इष्म ।।
६ तत्त्वाडा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ तत्त्वाड्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ तत्त्वाडिता " रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥
९
तत्त्वाडिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥
१० अतत्त्वाडिष्य - तू, ताम्, न् । :, तम्, त। म्, आव, आम ।। ढकारेण सह वर्तते इति सड़ स इवाचरतीति सदति ।
७५ सद्- धातोरूपाणि ।।
१
सढ - ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। सढे तु ताम्, यु: 1: तम्, त । यम्, ब, म
२
३ सड- तु/तात्, ताम्, न्तु
/तात् तम् त। आनि आव
आम ॥
४ असढ तु ताम्, न्, तमु, तम्, आव, आम॥
For Private & Personal Use Only
www.jainelibrary.org