SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 382 शठमाचक्षाण: शङ् स इवाचरतीति शठति । ७१ शठ् धातोरूपाणि ।। १ शठ-ति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ शठे - त्, ताम्, यु: । :, तम्, त । यम्, व, मा ३ शठ- तु/तात्, ताम्, न्तु तात् तम् त आनि आब, आम ॥ ४ अशठ-त्, ताम्, न् । तम्, त। म्, आव, आम ।। ५ अशठ्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ श- शाठ शेठ, शेतु:, शेठिथ शेकथुः शेठ, शशाठ, शशठ, शेठिव, शेठिम || स्व, स्म ।। ७ शठ्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, ८ शठिता, रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ J ९ शठिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अशठिष्य तु ताम्, न्, तम्, त म्, आव, आम ।। अशठीदित्यत्राल्लुक स्थानिवद्भावात्र वृद्धि । शास्त्रं पठतीति शास्त्रपट् स इवाचरतीति शास्त्रपठति । ७२ शास्त्रपठ् धातोरूपाणि ।। १ शास्त्रपठ-ति, तः न्ति । सि, थः, थ। आमि, आवः, " ', आमः ।। २ शास्त्रपठे-त्, ताम्, युः । :, तम्, त । यम्, व, म। ३ शास्त्रपठ- तु/तात्, ताम्, न्तु । आव, आम ।। ४ अशास्त्रपठतु ताम्, न्, तम् त। म्, आव, आम।। ५ अशास्त्रपात् ( अशास्त्रपद) - ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व इष्म॥ ६ शास्त्रपठा-शकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ शास्त्रपठ्या- त्, स्ताम्, सुः स्म ॥ ८ शास्त्रपठिता-" रौ, र सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ शास्त्रपठिष्यति, तः न्ति । सि, थः, थ आमि आव 1 :/ तात्, तम्, त। अनि, Jain Education International स्तम्, स्त, । सम्, स्व, आमः ॥ १० अशास्त्रपठिष्य-त्, ताम्, न् तम् त। म्, आव, आम।। १ २ ३ १० धातुरत्नाकर चतुर्थभाग 'अड उद्यमे' अडतीति अट् स इवाचरतीति अडित । ७३ अड्- धातोरूपाणि ।। १ २ ३ अड-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ अडे तु ताम्, युः । - तम्, त यम्, व, म' अड तु/तात्, ताम्, न्तु आम ।। ४ आड-त्, ताम्, न्तम्, ५ आइ-ईत्, इष्टाम्, इ, ई, ६ आइ-अ, अतु, उ, इथ, ७ अड्या- तु स्ताम्, सुः ताम्, आव, आम॥ इष्टम्, इष्ट, इषम्, इष्व इष्म ।। अधु, अ, अ, इब, इम स्तम्, स्त, सम्, स्व, स्म।। ८ अडिता " रौ, र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ अडिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। आडिष्य तु ताम्, न् तम् तम्, आव, आम ।। तत्त्वाडिवाचरतीति तत्त्वाडति - तात् तम् त। अनि, आव, ७४ तत्त्वाङ् धातोरूपाणि ।। तत्त्वाड - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। तत्त्वाडे-त्, ताम्, युः, तम्, त यम्, व, म तत्त्वाड तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ॥ ४ अतत्वाड-तु ताम्, न्तम् तम् आब, आम ५ अतत्त्वाइ-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्य, इष्म ।। ६ तत्त्वाडा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तत्त्वाड्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ तत्त्वाडिता " रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ तत्त्वाडिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अतत्त्वाडिष्य - तू, ताम्, न् । :, तम्, त। म्, आव, आम ।। ढकारेण सह वर्तते इति सड़ स इवाचरतीति सदति । ७५ सद्- धातोरूपाणि ।। १ सढ - ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। सढे तु ताम्, यु: 1: तम्, त । यम्, ब, म २ ३ सड- तु/तात्, ताम्, न्तु /तात् तम् त। आनि आव आम ॥ ४ असढ तु ताम्, न्, तमु, तम्, आव, आम॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy