SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्विप्प्रत्ययान्त) 381 ५ अग्रहोज्ज् - ईत्, इष्टाम् इषु, ई, इष्टम् इष्ट, इषम् इष्व ९ लब्धविष्य- ति, तः न्ति। सि, थः थ आमि आव इष्म ।। ६ गृहोज्झा - ञ्चकार इ० । म्बभूव इ० ।। मास इ० ।। ७ गृहोज्या- तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ गृहोज्झिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ गृहोज्झिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अगृहोज्झिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। नञ् इवाचरतीति नञति । ६७ नञ् धातोरूपाणि ।। १ नञ-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ नजे-त्, ताम्, युः । तम्, त यम्, व, म ३ नत्र तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ।। ४ अनञ-त्, ताम्, न्, तम्, त म्, आव, आम ।। ५ अनाञ् (अनञ्) - ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ न नाञ अतुः नेजु, नेजुख, नेकथुः, नेञ ननाञ नेञतुः, ननञ, जिव, नेजिम ॥ :, ७ नञ्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ ८ नजिता" रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ नञिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अनञिष्य-त्, ताम्, न्, तम्, त । म्, आव, आम ।। अभावाद्यर्थस्य नत्रशब्दस्यानुकरणरूपोऽयं नशब्दः ।। लब्धो अकारो येन स लब्धव् स इवाचरतीति लब्धप्रति । ६८ लब्धव्- धातोरूपाणि ।। १ लब्धत्र-ति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ लब्धत्रे तु ताम्, युः । तम्, त यम्, व, म - ३ लब्धत्र तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ।। ४ अलब्धन तु ताम्, न्, तम् तम्, आव, आम ५ अलब्धाञ् (अलब्धञ्) - ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इप्त, इष्म॥ ६ लब्धजा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ लब्धव्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ लब्धजिता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ Jain Education International आम: ।। १० अलब्धविष्य तु ताम्, न्, तम्, तमु, आव, आम 'पट गती' पटतीति पट् स इवाचरतीति पटति । ६९ पट् धातोरूपाणि । । १ २ ३ ४ ५ पट-ति, तः न्ति सि, थः, थ आमि आवः, आमः ॥ , तम्, त यम्, व, म न्तु।: /तात् तम् त आनि आव अपट-त्, ताम्, न्, तम्, त। म्, आव, आम ॥ अपाद (अप) ईत्, इष्टाम् इषु, ई, इष्टम, इष्ट, इषम्, इष्व, इष्म ।। ६ पपाप, पेटतु, पेटु, पेटिथ, पेपथुः, पेट, पपाट, पपट, पेटिव, पेटिम ।। पटे-त्, ताम्, युः । पट तु/तात्, ताम्, आम ।। ७ पट्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ पटिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ , ९ पटिष्यति, तः न्ति । सि, थः, थ आमि आवः आमः ॥ १० अपटिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। सरडिवाचरतीति सरटति। ७० सरट् धातोरूपाणि ।। ४ ५ १ सरट-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ सरडे तु ताम् युः तम् तयम्, व म ३ सरट तु/तात्, ताम्, न्तु आम ।। तात् तम् त। आनि आव असरट-त्, ताम्, न्, तम्, त म्, आव, आम।। असराट् (असर) - ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ सरटाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सरट्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ ८ सरटिता-" रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ 1 ९ सरटिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव आमः ।। १० असरटिष्य तु ताम्, न्, तम्, त म्, आव, आम सरद् स्यात् वातमेघयोः ॥1 For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy