SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 380 धातुरत्नाकर चतुर्थ भाग पठितश्छकारो येन स पठितच्, स इवाचरतीति पठिचत्छति। । १ देवेज-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ६२ पठितच्छ्-धातोरूपाणि।। २ देवेजे-त्, ताम्, युः। :, तम्, त। यम्, व, म। १ पठितच्छ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, ३ देवेज- तु/तात्, ताम्, न्तु। :/तात, तम्, त। आनि, आव, आम।। आमः ।। ४ अदेवेज-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ पठितच्छे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ५ अदेवेज्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ३ पठितच्छ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | इष्म।। आव, आम।। ६ देवेजा-ञ्चकार इ०।। म्बभूव इ०।। मास इ०।। ४ अपठितच्छ-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। |७ देवेज्या - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ५ अपठितच्छ्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ८ देवेजिता-",रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। इष्म।। ९ देवेजिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ पठितच्छा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आमः।। ७ पठितच्छ्या (पठितश्या) - त्, स्ताम्, सुः। :, स्तम्, स्त,। | १० अदेवेजिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम.।। सम्, स्व, स्म।। झकारेण सह वर्तते इति सज्, स इवाचरतीति सझति। ८ पठितच्छिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ६५ सझ्-धातोरूपाणि।। ९ पठितच्छिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: १ सझ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। आमः।। | २ सझे-त्, ताम्, युः। :, तम्, त। यम्, व, म। १० अपठितच्छिष्य-त्, ताम्, न्। :, तम्, त। म, आव, आम।। | ३ सझ- तु/तात्, ताम्, न्तु। :/तात, तम्, त। आणि, आव, सम्यग् राजते इति सम्राट्, स इवाचरतीति सम्राजति। आम।। ६३ संम्-राज्-धातोरूपाणि।। ४ असझ-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ असाझ् (असझ्)-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, १ सम्राज-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। इष्व, इष्मा । २ सम्राजे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ६ ससाझ, सेझतुः, सेझुः, सेझुथ, चेकथुः, सेझ, ससाझ, सम्राज- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, ससझ, सेझिव, सेझिम।। आम।। ७ सझ्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ समराज-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ सझिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। समराज्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ९ सझिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। इष्म। | १० असझिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ६ सम्रराज- अ, अतुः, उ:, इथ, अथुः, अ, अ, इव, इम।। । 'उद्झत् उत्सर्गे' गृहमुज्झतीति गृहोत्, स इवाचरतीति ७ सम्राज्या - त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। गृहोज्झति। ८ सम्राजिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६६ गृहोज्झ्-धातोरूपाणि।। ९ सम्राजिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। १ गृहोज्झ-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १० असमराजिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | २ गृहोज्झे-त्, ताम्, युः। :, तम्, त। यम्, व, म। देवं यजतीति देवेट् स इवाचरतीति देवेजति। ३ गृहोज्झ- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। ६४ देवेज्-धातोरूपाणि॥ | ४ अगृहोज्झ-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy