SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 379 नामधातुप्रक्रिया (विप्प्रत्ययान्त) त्वगिवाचरतीति त्वचति। सहाञ्चति गच्छतीति सध्यङ्, स इवाचरतीति सध्यचति। ५८ त्वच्-धातोरूपाणि॥ ६० सध्यच्-धातोरूपाणि।। १ त्वच-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। १ सध्यच-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। २ त्वचे-त्, ताम्, युः। :, तम्, त। यम्, व, म। २ सध्यचे-त्, ताम्, युः । :, तम्, त। यम्, व, म। ३ त्वच- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ३ सध्यच- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आम।। आव, आम।। ४ अत्वच-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४ असध्यच-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ५ अत्वच् (अत्वाच्)-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, ५ असध्याच् (असध्यच्)-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ त-त्वाच, त्वचतुः, त्वचुः, त्वचिथ, त्वचथुः, त्वच, त्वाच, । ६ सध्यचा-कार इ०।। म्बबूव इ० ।। मास इ०।। त्वच, त्वचिव, त्वचिम।। ७ सध्रीच्या - तु, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ७ त्वच्या - त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ८ सध्यचिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ८ त्वचिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ सध्यचिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ९ त्वचिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। आमः।। १० असध्यचिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० अत्वचिष्य-त, ताम्, न्। :, तम्, त। म् आव, आम।। जलमुगिवाचरतीति जलमोचति। छकारेण सह वर्तत इति सच्, स इवाचरतीति सच्छति। ५९ जलमुच्-धातोरूपाणि।। ६१ सच्छ्-धातोरूपाणि।। १ सच्छ-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १ जलमोच-ति, तः, न्ति। सि, थः, थ। आमि, आवः, ।' आमः।। २ सच्छे-त्, ताम्, युः। :, तम्, त। यम्, व, म। २ जलमोचे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ सच्छ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। ३ जलमोच- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। ४ असच्छ-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४ अजलमोच-त, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ असच्छ्-ईत, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ५ अजलमोच्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। इष्म।। ६ ससच्छ्- अ, अतुः, उ:, इथ, अथुः, अ, अ, इव, इम।। ६ जलमोचा-ञ्चकार इ० ।। म्बबूव इ० ।। मास इ० ।। ७ सच्छया (सश्या) - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, ७ जलमुच्या - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, | स्म।। ८ सच्छिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ८ जलमोचिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | ९ सच्छिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ९ जलमोचिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। आमः।। | १० असच्छिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १० अजलमोचिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। जलानि मुञ्चतीति जलमुग् मेघः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy