SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 378 ८ प्रियवल्गिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ प्रियवल्गिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः ', आमः ।। १० अप्रियवल्गिष्यतू, ताम्, न् तम् तम्, आव, आम।। श्लाघृड् कत्थने। कत्थनमुत्कर्षाख्यानम् । श्लाघते इति श्लाक्, स इवाचरतीति श्लाघति । ५४ श्लाघ्- धातोरूपाणि ।। १ श्लाघ-ति, तः न्ति । सि, थः था आमि, आव, आमः ॥ २ श्लाघे - त्, ताम्, युः । तम् त। यम्, व, म ३ श्लाघ- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। ४ अश्लाघ-त्, ताम्, न्, तम् तम्, आव, आम ॥ ५ अश्लाघ्-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म || - ६ शश्लाघ्- अ, अतुः, उ:, इथ, अथुः, अ, अ, इव, इम ।। ७ श्लाघ्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ श्लाघिता - ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ श्लाघिष्यति, तः न्ति। सि, थ, थ आमि आव आमः ।। १० अश्लाघिष्य तु ताम्, न् तम् तम् आव, आम देवश्लागिवाचरतीति देवश्लाघति । ५५ देवश्लाघ्- घातोरूपाणि || १ देवश्लाघ-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ देवश्लाघे तु ताम्, युः । तम्, त यम्, व, म ३ देवश्लाघ- तु/तात्, ताम्, न्तु । : /तात् तम् त। आनि आव, आम॥ ४ अदेवश्लाघ- तु ताम्, न्, तम्, ताम्, आव, आम।। ५ अदेवश्लाघ्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ देवश्लाघा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ देवश्लाघ्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ देवश्लाघिता, रौ, र सि स्थः, स्थ। स्मि, स्वः, स्मः ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ९ देवश्लाघिष्यति, तः न्ति। सि, थः, थ आमि आव आमः ।। १० अदेवश्लाघिष्य-त्, ताम्, न् । तम्, त । म्, आव, आम।। आङ् इवाचरतीति आङति । ५६ आड्- धातोरूपाणि ।। १ आड-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ आडे - त्, ताम्, युः । तम्, त । यम्, व, म ३ आड- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, आम ॥ आड-त्, ताम्, न्, तम्, त । म्, आव, आम ।। आइ-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम् इष्व इष्म॥ ६ आइ- अ, अतु:, उ:, इथ, अधुः, अ, अ, इव, इम ७ आड्या - त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्त्र, स्म ॥ ८ आडिता " रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ आडिष्यति, तः न्ति। सि, थः, थ आमि आव , ४ ५ आमः ।। १० आडिष्य तु ताम्, न्, तम्, त म्, आव, आम।। ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद् वाक्यस्मरणयोरडित् ।।१ ॥ इत्युक्तास्यानुकरणरूपोऽयमाशब्दः || पठितो डकारो येन स पठित स इवाचरतीति पठितडति । ५७ पठित धातोरूपाणि ।। पठितड-ति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ।। पठितडे-त्, ताम्, युः । :, तम्, त। यम्, व, म पठितङ- तु/तात्, ताम्, न्तु तात् तम् त आनि आव १ २ ३ आम ।। ४ अपठितड-त्, ताम्, न् । :, तम्, त । म्, आव, आम।। ५ अपठितङ् (अपठिताङ्) - ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ॥ ६ पठितवङ्कार इ० ।। म्बभूव इ० ।। मास ३० ।। ७ पठितडया त् स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ पठितड़िता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ पठितडिष्य ति, तः न्ति। सि, थ, थ आमि आव , आमः ।। १० अपठितडिष्य तु ताम्, न्, तम् तम्, आव, आम ॥ - For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy