SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्रिप्प्रत्ययान्त) ४ अतत्त्वलोक-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। ५ अतन्वलोक् ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ तत्त्वलोका- चकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ तत्त्वलोक्या- त्, स्ताम् सुः । स्म ॥ ८ तत्त्वलोकिता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ तत्त्वलोकिष्यति, तः न्ति सि, थः थ आमि आव आमः ।। १० अतत्त्वलोकिष्य-त्, ताम्, न् । तम्, त । म्, आव, आम।। राख गतौ राखतीति राक् स इवाचरतीति राखति । ५० राख् - धातोरूपाणि ।। , स्तम्, स्त, । सम्, स्व, १ राख-ति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ 3 २ राखे तु ताम् युः । तम्, त यम्, व, म リ ३ राख तु/तात्, ताम्, न्तु /तात् तम् त आणि आव आम ।। ४ अराख-त्, ताम्, न् । तम्, त। म्, आव, आम ।। ५ अराख्-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। " ६ रा - ख, खतुः, खुः खिथ, खथुः, ख, ख, खिव, खिम ।। ७ राख्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ राखिता - ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ।। ९ राखिष्यति, तः न्ति। सि, थः थ आमि आव " आमः ।। " १० अराखिष्य-त्, ताम्, न् । तम्, त । म्, आव, आम।। चित्रं लिखतीति चित्रलिक् स इवाचरतीति चित्रलेखति । ५१ चित्रलिख- धातोरूपाणि ।। १ चित्रलेख-ति, तः, न्ति । सि, थः, थ आमि, आवः, आमः ॥ २ चित्रलेखे तु ताम् युः तम् त। यम्, व, म ३ चित्रलेख तु/तात्, ताम्, न्तु तात् तम् त। आनि आव, आम ।। ४ अचित्रलेख -त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अचित्रलेख - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || Jain Education International ६ चित्रलेखा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चित्रलिख्या तु स्ताम्, सुः स्म ॥ ८ चित्रलेखिता" रौ, र सि स्थः, स्थ स्मि, स्वः, स्मः ॥ ९ चित्रलेखिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव: आमः ।। १० अचित्रलेखिष्य तु ताम्, न्, तमु, तम, आव, आम।। 'वग्ल गतौ' सुवल्गतीति सुवल् स इवाचरतीति सुवल्गति। ५२ सु- वल्गु धातोरूपाणि ।। ४ ५ १ सुवल्ग-ति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ।। २ सुवल्गे -त्, ताम्, युः । :, तम्, त । यम्, व, म। ३सुवल्ग- तु/तात्, ताम्, न्तु तात्, तम्, त आनि, आव, आम ।। स्ववल्ग-तु, ताम्, न्, तम्, त म्, आव, आम॥ स्ववल्गु ईत्, इष्टाम्, इ, ई, इष्म ।। 377 - स्तम्, स्त, सम्, स्व, ६ सुववल्ग्- अ, अतु:, उ:, इथ, अथुः, अ, अ, इव, इम ।। ७ सुग्म्या त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ सुवल्गिता रौ रः । सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ सुवल्गिष्यति, तः न्ति। सि, थः, थ आमि आव आमः ।। १० स्ववल्गिष्य तु ताम्, न् तम् तम्, आव, आम प्रियव इवाचरतीति प्रियवल्गति। ५३ प्रियवल्गु धातोरूपाणि ।। १ प्रियवल्गति, तः न्ति। सि, थः, थ आमि आव आमः ।। २ प्रियवल्गे तु ताम्, युः ३ प्रियवल्ग- तु/तात्, ताम्, - For Private & Personal Use Only इष्टम् इष्ट, इषम् इष्व आव, आम ।। ४ अप्रियवल्ग-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अप्रियवा ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ प्रियववल्गा चकार ३० ।। म्बभूव ३० ॥ मास ३० ॥ ७ प्रियग्लया स्म ॥ तम्, त यम्, व, म न्तु।: /तात् तम् ता आनि तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy