SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 376 ४ अप्रियद्यव तु ताम्, न् तम् तम्, आव, आम - ५ अप्रियद्याव् (अप्रियद्यव्) - ईत्, इष्टाम् इषु:, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ प्रियद्यवा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ प्रियद्यव्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ प्रियद्यविता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ प्रियद्यविष्यति, तः न्ति । सि, थः थ आमि आव आमः ।। १० अप्रियद्यविष्य तु ताम्, न्, तम् तम्, आव, आम मतान्तरे ७ प्रियद्ययात् । द्योशब्दः स्वर्गे आकाश च वर्तते ।। नौरियाचरतीति नावति। ४६ नौ - धातोरूपाणि ।। १ नाव - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ नावे - त्, ताम्, युः । :, तम्, त । यम्, व, म ३ नाव तु/तात्, ताम्, न्तु तात्, तम्, त आनि, आव, आम ।। ४ अनाव-त्, ताम्, न्, तम्, त म्, आव, आम।। ५ अनाव् -ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ नुना-व, वतुः, वुः, विथ, वधुः, व, वि, व, विव, विम ।। ७ नाव्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ नाविता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ नाविष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अनाविष्य-त्, ताम्, न्, तम् त। म्, आव, आम ।। मतान्तरे ७ नौयात् ।। । प्रियग्लौरिवाचरतीति प्रियग्लावति । ४७ प्रियग्लौ धातोरूपाणि ।। १ प्रियग्लावति, तः न्ति। सि, थः थ। आमि आवः, , " आमः ।। २ प्रियग्लावे -त्, ताम्, युः । :, तम्, त । यम्, व, म ३ प्रियग्लाव तु/तात् ताम्, न्तु /तात् तम् त। अनि, - आव, आम ।। ४ अप्रियग्लाव-त्, ताम्, न् । तम् त। म्, आव, आम।। ५ अप्रियग्लाव् - ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। Jain Education International ६ प्रियग्लावा शकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ प्रियग्लाव्या तु स्ताम् सुः स्म ।। ८ प्रियग्लाविता" री, रः सि स्थः, स्थास्मि स्वः, स्मः ॥ ९ प्रियग्लाविष्य ति, तः न्ति सि, थः, थ आमि आव १ २ ३ धातुरत्नाकर चतुर्थ भाग आमः ॥ १० अप्रियग्लाविष्य-त्, ताम्, न्। तम् त। म्, आव, आम।। मतान्तरे ७ प्रियग्लौयात् । ग्लौशब्दश्चन्द्रे, कर्पूरे हृदयनाभ्यां च वर्तते । इति स्वरान्त प्रकृतिका क्विवन्ता धातवः ।। अथ व्यञ्चनान्त प्रकृतिका क्रिवन्ता धातवो निरूप्यन्ते । चकि तृप्ति प्रतीघातयोः । सुचकते इति सुचक्, स इवाचरतीति सुचकति। ४८ सु चक्- धातोरूपाणि ।। ४ ५ स्तम्, स्त, सम्, स्व. सुचक् ति, तः, न्ति । सि, थः, थ। आमि आवः, आमः ।। सुचके - तू, ताम्, युः । :, तम्, त । यम्, व, म सुचक तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। स्वचक- तु ताम्, न्, तम् तम् आय आम स्वचाक् ( स्वचक्) - ईत्, इष्टाम्, इपुः, ई, इष्टम्, इष्ट, इषम् इष्व इष्म॥ ६ सु- चचाक, चेकतुः, चेकुः, चेकिथ, चेकथुः, चेक, चेक, चेक, चेकिव, चेकिम ॥ ७ सुचक्या तू स्ताम्, सुः स्तम्, स्त, सम, स्व, स्म ।। सुचकिता - " रौ, र सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ सुचकिष्य ति, तः न्ति सि, थः थ आमि आव ८ " आमः ।। १० स्वचकिष्य-त्, ताम्, न्, तम् तम्, आव, आम।। तत्त्वं लोकते इति तत्त्वलोक् स इवाचरतीति तत्त्वलोकति। ४९ तत्त्वलोक् धातोरूपाणि ।। १ तत्त्वलोक-ति, तः न्ति । सि थ था आमि आव " For Private & Personal Use Only आमः ॥ २ तत्त्वलोके-त्, ताम्, युः । :, तम्, त । यम्, व, म ३ तत्त्वलोक- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy