________________
नामधातुप्रक्रिया (क्विप्प्रत्ययान्त)
प्रियहेरिवाचरतीति प्रियहयति । ४१ प्रियहे - धातोरूपाणि ।।
१ प्रियहय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ प्रियहये तु ताम् युः । तम्, त यम्, व म
-
"
३ प्रियहय- तु/तात्, ताम्, न्तु। ", तात्, तम्, त आणि,
आव, आम ।।
४ अप्रियहय-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ५ अप्रियहय्-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
६ प्रियहया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास इ० ।। ७ प्रियया तु स्ताम्, सु: 1: स्तम्, स्त, । सम्, स्व, स्म ।। ८ प्रियहयिता- " रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ प्रियहयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।।
१० अप्रियहयिष्य-त्, ताम्, न् । :, तम्, त। म्, आव, आम।। रा इवाचरतीति रायति ।
४२ रे - धातोरूपाणि ।।
१ राय - ति, तः २ राये-त्, ताम् युः । तम् त। यम् व, म
३ राय- तु/तात्, ताम्, न्तु । ", तात्, तम्, त आणि, आव,
आम ।।
न्ति । सि, थः, थ। आमि, आवः, आमः ॥
४ अराय तु ताम्, न्, तम्, त म्, आव, आम।।
५ अराय्-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ! |
६ रिराय्-अ, अतुः, उ:, इख, अथुः, अ, अ, इव, इम ।। ७ रैया - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ रायिता- " रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ रायिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अरायिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। रैशब्दो धने स्वर्णे च वर्तते ।।
लब्धरा इवाचरतीति लब्धरायति । ४३ लब्धरै- धातोरूपाणि ।।
१ लब्धराय - ति, तः, न्ति । सि, थः, थ। आमि, आवः,
आमः ।।
Jain Education International
"
२ लब्धराये -त्, ताम्, युः । तम् ३ लब्धराय तु/तात्, ताम्, न्तु आव, आम ।।
४ अलब्धराय-त्, ताम्, न् । तम्, ताम्, आव, आम ।। ५ अलब्धराय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व,
इष्म ।।
375
६ लब्धरायाञ्चकार, इ० ।। म्बभूव, इ० ।। मास ३० ।। ७ लब्धरैया - त्, स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म ।। ८ लब्धरायिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ लब्धराविष्यति, तः न्ति सि, थः, थ आमि आव
"
। यम्, व म
/तात् तम् त। आणि
आमः ।।
१० अलब्धरायिष्यत् ताम् । तम् तम्, आव, आम।। गौरिवाचरतीति गवति । ४४ गो धातोरूपाणि ।।
१ गवति, तः २ गवे तु ताम्
३ गव तु/तात्, ताम्, न्तु
आम ।।
४
५
न्ति । सि, थः, थ आमि आवः, आमः ॥ यु, तम्, त यम् व, म
अगव-त्, ताम्, न्।, तम्, त। म्, आव, आम ।।
अगाव् (अगव्) ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
६ जु- गाव, गवतुः, गवुः, गत्रिथ, गवथुः, गव, गाव, गव, गविव, गविम ।।
For Private & Personal Use Only
/तात् तम् त आनि आब,
७ गव्या- त्, स्ताम्, सु: 1: स्तम्, स्त, । सम्, स्व, स्म ।। ८ गविता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ गविष्य - ति, तः, न्ति । सि, थः, थ । आमि, आवः आमः ।। १० अगविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। मतान्तरे ७ गोयात् ॥
प्रियद्यौरिवाचरतीति प्रियद्यवति । ४५ प्रियद्यो - धातोरूपाणि ।।
१ प्रियद्यवति, तः, न्ति । सि, थः, थ। आमि आवः,
आमः ॥
२ प्रियद्यवे - तू, ताम्, युः । :, तम्, त । यम्, व, म
३ प्रियद्यव तु/तात्, ताम् न्तु तात् तम् त। आनि,
आव, आम।।
www.jainelibrary.org