SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 374 धातुरत्नाकर चतुर्थ भाग ७ क्रिया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। मतान्तरे-७ किल्यात्। ८ कलीता इत्यपि।। ८ कलिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। गम्तृरिव गम्लुशब्दलकार इवाचरतीति। ९ कलिष्य- ति, तः, ति। सि, थः, थ। आमि, आव: ३९ गमल-धातोरूपाणि।। आमः।। १० अकलिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। १ गमल-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। गमा इव गम्लुशब्द इवाचरतीति गमलति। २ गमले-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३७ गम्लु-धातोरूपाणि।। ३ गमल- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आन, आम।। १ गमल-ति, तः, न्ति। सि, थ:. थ। आमि. आव:. आमः ।। | ४ अगमल-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ गमले-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ गमल- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, म. त। आनि आव. | ५ अगमाल्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, आम।। इष्म।। ४ अगमल-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ गमला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अगमाल-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, । ७ गम्ल्या - त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। इष्म।। ८ गमलिता-".रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ६ गलमा-ञ्चकार इ०।।म्बभूव इ०।। मास इ०।। ९ गमलिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ गम्रिया- त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। । आमः।। ८ गमलिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।।। | १० अगमलिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ गमलिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: मतान्तरे- ७ गमिल्यात, ८ गमलीता इत्यपि।। आमः।। हेरिवाचरतीति हयति। १० अगमलिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। क्लरिव क्लूशब्दलकार इवाचरतीति कलति। ४० हे-धातोरूपाणि।। ३८ क्ल-धातोरूपाणि।। १ हय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १ कल-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। २ हये-त्, ताम्, युः। :, तम्, त। यम्, व, म। २ कले-त्, ताम्, युः। :, तम्, त। यम्, व, म। । ३ हय- तु/तात्, ताम्, न्तु।:/तात, तम्, त। आनि, आव, ३ कल- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। आम।। | ४ अहय-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ४ अकल्-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अहय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। ५ अकाल-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ६ जि- हाय, हयतुः, हयुः, हयिथ, हयथुः, हय, हाय, हय, इष्म।। हयिव, हयिम।। ६ च-काल, कलतुः, कलुः, कलिथ, कलथुः, कल, काल, ७ हेया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। कल, कलिव, कलिम।। ८ हयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ७ क्लया- त, स्ताम, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। हयिष्य- ति. तः. न्ति। सि, थः, थ। आमि, आव: आमः।। ८ कलिता-'", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।।। | १० अहयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ९ कलिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: हे शब्द: सम्बोधने, आह्वाने, असूयादौ च वर्तते। यद्वा हिंट आमः।। | गतिवृद्ध्योः । हिनोतीति विचि गुणे हेः ।। १० अकलिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy