SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (विप्प्रत्ययान्त) 373 ८ पितरिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ७ पित्रिर्या- त्, स्ताम्, सुः । :, स्तम्, स्त,। सम्, स्व, स्म।। ९ पितरिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | ८ पितरिता (पितरीता)-'", रौ, रः। सि, स्थः, स्थ। स्मि, आमः।। स्वः, स्मः।। १० अपितरिष्य-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। | ९ पितरिष्य (पितरीष्य)- ति, तः, न्ति। सि, थः, थ। आमि, स्वसा इवाचरतीति स्वसरति। आव: आमः।। ३३ स्वसृ-धातोरूपाणि।। १० अपितरिष्य (अपितरीष्य)-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ स्वसर-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। २ स्वसरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। नृरिव नृशब्दऋकार इवाचरतीति नरति। ३ स्वसर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, | ३५ नृ-धातोरूपाणि।। आम।। | १ नर-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ४ अस्वसर-त्, ताम्, न्। :, तम्, त। म्, आव, आम॥ २ नरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ५ अस्वसार-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, | ३ नर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, इष्म।। आम।। ६ स्वसरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ४ अनर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ स्वस्त्रिया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । ५ अनार्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ८ स्वसरिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः॥ । इष्म।। ९ स्वसरिष्य- ति, त:, न्ति। सि, थः, थ। आमि, आवः ६ न-नार, नरतु, नरु:, नरिथ, नरथु, नर, नार, नर, नरिव, आमः ।। नरिम।। १० अस्वसरिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ नीर्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। सुष्ठ अस्यते स्वसा "सोरसे:।।" उण ।०८५३। इति ऋः।।। ८ नरिता (नरीता)-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, अस्योणादिनिष्पन्नत्वादव्यत्पन्नत्वम्। व्युत्पतिपक्षाश्रयणे तु स्मः ।। ४ स्वसर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ९ नरिष्य (नरीष्य)-ति, त:, न्ति। सि, थः, थ। आमि, आव: ५ स्वसार-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, | आमः।। इष्म।। १० अनरिष्य (अनरीष्य)-तु, ताम्, न्। :, तम्, त। म, आव १० स्वसरिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। पितृरिव पितृशब्दऋकार इवाचरतीति पितरति। का इव क्लशब्द इवाचरतीति कलति। ३४ पितृ-धातोरूपाणि।। ३६ क्लु-धातोरूपाणि।। १ पितर-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। । १ कल-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। २ पितरे-त्, ताम, युः।:, तम. त। यम. व मा २ कलेत्-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ पितर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, | ३ कल- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। आम।। ४ अपितर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ४ अकलत्-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अपितार-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, । ५ | ५ अकाल-ईत, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। इष्म।। । ६ च-काल, क्लतुः, क्लुः, कलिथ, क्लथुः, क्ल, काल, ६ पितरा-ञ्चकार इ०।। म्बभूव इ०।। मास इ०।। कल, क्लिव, क्लिम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy