SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 372 धातुरत्नाकर चतुर्थ भाग दुरिव तरुरिवाचरतीति द्रवति। (३ जम्बव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, २८ दु-धातोरूपाणि।। आम।। ४ अजम्बव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ द्रव-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। | ५ अजम्बाव्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इपम, इप्व, २ द्रवे-त्, ताम्, युः। :, तम्, त। यम्, व, म। इष्म।। ३ द्रव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ६ जम्बवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आम।। ७ जम्बूया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ अद्रव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ जम्बविता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ अद्राव्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ९ जम्बविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: इष्म।। आमः।। ६ दु-द्राव, दुवतुः, दुवुः, द्रविथ, दुवथुः, दुव, द्राव, द्रव, | १० अजम्बविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। दुविव, दुविम।। ना इवाचरतीति नरति। ७ दूया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ३१ नृ-धातोरूपाणि।। ८ द्रविता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १ नर-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। ९ द्रविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। २ नरे-त्, ताम्, युः । :, तम्, त। यम्, व, म। १० अद्रविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ नर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, भूरिव पृथ्वीवाचरतीति भवति। आम।। २९ भू-धातोरूपाणि।। ४ अनर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ भव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ५ अनार-ईत, इष्टाम्, इषुः, ईः, इष्टम, इष्ट, इषम्, इष्व, इष्म।। २ भवे-त, ताम, यः। :. तम. त। यम. व, म। ६ न-नार, व्रतुः, त्रुः, द्ररिथ, व्रथुः, व्र, नार, नर, निव, निम।। ३ भव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ७ निया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आम।। ८ नरिता-".रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ४ अभव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ नरिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। ५ अभाव-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, | १० अनरिष्य-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। इष्म।। पिता इवाचरतीति पितरति। ६ बु-भाव, भुवतुः, भुवुः, भविथ, भुवथुः, भुव, भाव, भव, ३२ पितृ-धातोरूपाणि। भुविव, भुविम।। ७ भूया- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। १ पितर-ति, त:, न्ति। सि, थः, थ। आमि, आव:, आमः ।। ८ भविता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। २ पितरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ९ भविष्य- ति, त:, न्ति। सि, थः, थ। आमि, आव: आमः।। | ३ पितर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, १० अभविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। जम्बूरिव स्वनामख्यातवृक्षविशेष इवाचरतीति जम्बवति। । ४ अपितर-त, ताम्, न्। :, तम्, ताम्, आव, आम।। ३० जम्बू-धातोरूपाणि।। ५ अपितार्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। १ जम्बव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ६ पितरा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। २ जम्बवे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ७ पित्रिया- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy