SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (विप्प्रत्ययान्त) 371 ५ अधाय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, | ९ प्रियधयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: इष्म।। आमः।। ६ दि-धाय, ध्यतुः, ध्युः, धयिथ, ध्यथुः, ध्य, धाय, धय, | १० अप्रियधयिष्य-त, ताम, न्। :, तम्, त। म, आव, आम।। ध्यिव, ध्यिम।। विधुरिवाचरतीति विधवति। ७ धीया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ८ धयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। २६ विधु-धातोरूपाणि।। ९ धयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। । १ विधव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। १० अधयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। २ विधवे-तु, ताम्, युः।:, तम्, त। यम्, व, म। श्रीरिवाचरतीति श्रयति। ३ विधव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, २४ श्री-धातोरूपाणि। आम।। ४ अविधव-त, ताम्, न्। :, तम्, त। म्, आव, आम।। १ श्रय-ति, तः, न्ति। सि; थः, थ। आमि, आवः, आमः।। ५ अविधाव-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, २ श्रये-त्, ताम्, युः। :, तम्, त। यम्, व, म। इष्म।। ३ श्रय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। ६ विधवा-शकार इ० ।। म्बभूव इ०।। मास इ०।। ४ अश्रय-त्, ताम्, न्।:, तम्, त। म, आव, आम।। ७ विधूया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम, स्व, स्म।। अश्राय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम, इष्ट, इषम, इष्व, ८ विधविता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। इष्म।। ९ विधविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ शि-श्राय, श्रियतुः, श्रियुः, श्रयिथ, श्रियथुः, श्रिय, श्राय, आमः।। श्रय, श्रियिव, श्रियिम।। १० अविधविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ श्रीया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। विभुरिवाचरतीति विभवति। ८ श्रयिता-", रौ, र:। सि, स्थ;, स्थ। स्मि, स्वः, स्मः।। २७ वि-भु-धातोरूपाणि॥ ९ श्रयिष्य-ति, तः,न्ति। सि, थः, थ। आमि, आव: आमः।। १० अश्रयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १ विभव-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। प्रियधीभिवाचरतीति प्रियधयति। २ विभवे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ विभव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, २५ प्रियधी-धातोरूपाणि।। आम।। १ प्रियधय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | ४ व्यभव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ प्रियधये-त्, ताम्, युः।:, तम्, त। यम्, व, म। ५ व्यभाव-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, ३ प्रियधय- तु/तात्, ताम्, न्तु।:/तात, तम्, त। आनि, इष्म।। आव, आम।। ६ विबु-भाव, भुवतुः, भुवुः, भविथ, भुवथुः, भुव, भाव, ४ अप्रियधय-त्, ताम्, न्।:, तम्, ताम, आव, आम।। भव, भुविव, भुविम।। यधाय्-इत्, इष्टाम्, इषुः, इ., इष्टम्, इष्ट, इषम्, इष्व, ७ विभूया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। इष्म।। ८ विभविता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ अप्रियधया-कार इ०|| म्बभूव इ०॥ मास इ०।। ९ विभविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ प्रियधीया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । आमः।। ८ प्रियधयिता-", रौ, र:। सि, स्थ: स्थ। स्मि, स्व:, स्मः।। १० व्यभविष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। न प्रादिरप्रत्ययः ।।३३।४।। इति विरहितस्य धातुसंज्ञा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy