SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 370 माला इवाचरतीति मालाति। १९ माला - धातोरूपाणि ॥ १ माला-ति, तः न्ति सि, थः थमि, वः, मः ॥ २ माला- यात्, याताम् यायुः, या, यातम्, यात, यायम्, याव, याम। ३ माला- तु/तात्, ताम्, न्तु /तात् तम् त। नि, व, म ४ अमाला-त्, ताम्, न्, तम्, त । म्, व, म ५ अमालास्-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ माला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मालाया- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ मालिता-", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ मालिष्यति, तः न्ति। सि, थः, थ आमि आवः आमः ॥ - १० अमालिप्य तु ताम्, न्, तम्, त म्, आव, आम।। प्रमदा उत्तमस्त्री, सा इवचरतीति प्रमदाति । २० प्रमदा - धातोरूपाणि ।। १ प्रमदा-ति, तः न्ति सि, थः, थमि वः, मः ॥ २ प्रमदा यात्, याताम् यायुः, या, यातम् यात यायम्, याव, याम। ३ प्रमदा- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । नि, व, म।। ४ प्रामदा-त्, ताम्, न्:, तम्, त । म्, आव, आम।। ५ प्रामदास्-ईत्, इष्टाम् इषुः, ई:, इष्टम् इष्ट, इषम्, इष्व, इष्म ।। ६ प्रमदाकार ३० ॥ म्बभूव ३० ।। मास इ० ॥ ७ प्रमदाया- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ प्रमदिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ प्रमदिष्यति, तः न्ति सि, थः, थ आमि आव Jain Education International आमः ॥ १० प्रामदिष्य-त्, ताम्, न्। :, तम्, त । म्, आव, आम।। न प्रादिरप्रत्ययः ॥ ३ ॥३४॥ इति प्ररहितस्य धातुसंज्ञा ।। वि: पक्षी, स इवाचरतीति वयति । २१ वि धातोरूपाणि ।। १ वय-ति, तः, न्ति । सि, थः, थ। आमि आवः, आमः ।। २ वये त्, ताम्, युः । :, तम्, त । यम्, व, म। ३ वय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। धातुरत्नाकर चतुर्थ भाग ४ अवय-त्, ताम्, न्, तम्, ताम्, आव, आम ॥ ५ अवाय्-ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ वि-वाय, व्यतुः, व्युः, वयिथ, व्यथुः व्य, वाय, वय, व्यिव व्यिम् ॥ ७ वीया तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म । ८ वयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ।। ९ वयिष्यति, तः, न्ति । सि, थः, थ। आमि आवः आमः ।। १० अवयिष्य- तू, ताम्, न् । :, तम् त। म्, आव, आम।। माधवमते नामधातूनामद्यतन्यां न वृद्धिस्तेन ५ अवयीत् इत्यादि, एवं सर्वत्र । ४ ५ १ कवय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ कवये तु ताम्, युः । तम्, त यम्, व, म - ३ कवय तु/तात्, ताम्, न्तु।: तात् तम् त। आनि, आव, आम ॥ कविरिवाचरतीति कवयति । २२ कवि धातोरूपाणि ।। अकवय तु ताम्, न्, तम्, त म्, आव, आम।। - अकवाय्-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ कवयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ कवीया- तू, स्ताम्, सुः । स्तम्, स्त, । समू, स्व, स्म ॥ ८ कवयिता" रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ कवयिष्यति, तः न्ति। सि, थः थ आमि आव आमः ॥ १० अकवयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। धीरिवाचरतीति धयति । २३ थी - धातोरूपाणि ।। For Private & Personal Use Only , १ धयति, तः न्ति सि, थः, थ आमि आवः, आम धये - त्, ताम्, युः । :, तम्, त । यम्, व, म २ ३ धय- तु/तात्, ताम्, न्तु /तात्, तम्, त आनि, आव, आम ।। ४ अधय-त्, ताम्, न् । तम्, त । म्, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy