SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्विप्प्रत्ययान्त) २ आवे तु ताम् युः । तम्, त यम्, व म ३ आव- तु/तात्, ताम्, न्तु।: तात् तम् त। आनि, आव, आम ।। ४ आव-त्, ताम्, न्, तम्, त म्, आव, आम ।। ५ आव्-ईत्, इष्टाम् इषु, ई:, इष्टम्, इष्ट, इषम्, इष्व इष्म ।। ६ आवा कार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ आव्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ आविता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ आविष्यति, तः न्ति । सि, थः, थ आमि आव आमः ।। १० आविष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम।। इति केवलस्वरप्रकृतिका क्विवन्ता धातवः ।। क इवाचरतीति कति । १५ क - धातोरूपाणि । । १ क- ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। २ के-त्, ताम्, युः । :, तम्, त । यम्, व, म ३ क तु/तात्, ताम्, न्तु तात् तम् त आनि आव : । आम ।। ४ अक-त्, ताम्, न्, तम्, त । म्, आव, आम ॥ ५ अक्-ईत्, इष्टाम्, इषु:, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ चक्-अ, अतु, उ:, इथ, अथुः, अ, अ, इव, इम ।। मतान्तरे चक्-औ अतुः, उ, इथ, अधु, अ, औ, इव, इम ॥ ७ क्या त्, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ किता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ किष्यति, तः न्ति सि, थः, थ आमि आवः आमः ॥ १० अकिष्य तु ताम्, न्, तम्, ताम्, आव, आम।। एकस्वरात्प्रत्ययान्तादाम्भवतीति नागेशमतानुयायिनः, तन्मते ६ का शकार, म्बभूव मास एवं सर्वत्र ॥ पुत्र इवाचरति पुत्रति। १६ पुत्र - धातोरूपाणि ।। १ पुत्र- ति, तः न्ति सि, थः, थ आमि, आव, आमः ।। २ पुत्रे-त्, ताम् यु, तम्, त यम्, व म ३ पुत्र तु/तात्, ताम्, न्तु आम ॥ Jain Education International /तात् तम् त। आनि आव ४ अपुत्र, ताम्, न्, तम, तम्, आव, आम! ५ अपुत्र ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व इष्म ।। ६ पुत्रा-शकार इ० ॥ म्बभूव ३० ॥ मास ३० ।। 369 ७ पुत्र्या- त्, स्ताम्, सुः । : स्तम्, स्त, । सम्, स्व, स्म । ८ पुत्रिता, री, रसि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ पुत्रिष्यति, तः न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अपुत्रिष्य-त्, ताम्, न्, तम्, त । म्, आव, आम ।। अश्व इवाचरतीति अश्वति। १७ अश्व - धातोरूपाणि ।। १ अश्व-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। अवे-त्, ताम्, युः । :, तम्, त । यम्, व, २ म। ३ अश्व तु/तात् ताम्, न्तु तात् तम् त आनि आव आम ॥ ४ आश्व-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ५ आध्-ईत्, इष्टाम्, इषु:, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ अश्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ अश्व्या- तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ अश्विता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ अश्विष्यति, तः न्ति सि, थः थ आमि आवः आमः ।। १० आश्विष्य तु ताम्, न् तम् तम्, आव, आम।। क्ष्मा पृथ्वी, सा इवाचरतीति क्ष्माति । १८ क्ष्मा - धातोरूपाणि ।। न्ति । सि, थः, थ मि वः मः ॥ क्ष्मा-ति, तः १ २ क्ष्मा - यात्, याताम् यायुः, या, यातम्, यात, यायम्, याव याम । ३ क्ष्मा - तु/तात्, ताम्, न्तु । : /तात् तम् त। णि, व, म।। ४ अक्ष्मा-त्, ताम्, न्। :, तम्, त । म्, व, म ।। ५ अक्ष्मास्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इत्रम्, इष्व, इष्म ।। ६ क्ष्म - औ, अतुः, उ:, इथ, अथुः, अ, औ, इव, इम ।। ७ क्ष्माया (क्ष्मेया) - तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म॥ ८ क्ष्मिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ क्ष्मिप्यति, तः न्ति । सि थ था आमि, आव आमः ॥ १० अक्ष्मिष्य तु ताम्, न्, तम् तम्, आव, आम ॥ ', For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy