SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 368 ४ आल-त्, ताम्, न्, तम्, त। म्, आव, आम ॥ ५ आलू-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम् इष्व इष्म ।। ६ आल, अलतुः, अलु, आलिथ, अलधुः अल, अलिव, अलिम || आल, ७ रिया- तू, स्ताम्, सु: 1: स्तम्, स्त, । सम्, स्व, स्म ।। ८ अलिता, री, रसि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ अलिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव आमः ।। १० आलिष्य-त्, ताम्, न्, तम्, त म्, आव, आम ।। लवणस्य ऋवर्णसवर्णतामाश्रित्य लवर्णस्थाने 'अर्' इति गुणे ऋफिडादिपाठाभ्युपगमाच्च लत्वे अलतीति । । वृद्धिस्थलेऽपि एवं मतान्तरविरोधोऽपि परिहृतो भवति ।। वि लूकार इवाचरतीति अलति। एवं १० लृ धातोरूपाणि ।। १ अल-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ अले-त्, ताम्, यु: । :, तम्, त । यम्, व, मा ३ अल- तु/तात्, ताम् न्तु तात् तम् त आनि आव आम ।। ४ आल-त्, ताम्, न्, तम्, त। म्, आव, आम ५ आल्-ईत्, इष्टाम् इषु, ई, इष्टम्, इए, इषम् इष्व इष्म ।। ६ अला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ल्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ अलिता- रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ अलिष्यति, तः न्ति । सि, थः, थ आमि आव: आमः ।। १० आलिष्य-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। मता० ७ इल्यात् ८ अलीता इत्यपि । ए: विष्णुः स इवाचरतीति अयति । ११ ए - धातोरूपाणि || म। १ अय-ति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ अये - त्, ताम्, यु: 1: तम्, त । यम्, व, ३ अय- तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ आय तु ताम्, न्, तम्, ताम्, आव, आम ॥ ५ आय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। Jain Education International ६ अयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ एया तु स्ताम् सुः स्तम्, स्त, समू, स्व, स्म । ८ अयिता- " रौ र सि, स्थ, स्थ। स्मि, स्वः स्मः ।। ९ अयिष्यति, तः, न्ति । सि, थः, थ । आमि आवः आमः ।। १० आयिष्य-त्, ताम्, न् । :, तम्, त। म्, आव, आम।। ऐरिव ऐकार, इवाचरतीति आयति । १२ ऐ - धातोरूपाणि ।। १ आयति, तः न्ति २ आये तु ताम् युः ३ आय- तु/तात्, ताम्, आम ।। सि, थः थ आमि आवः, आमः ।। " १ २ ३ धातुरत्नाकर चतुर्थ भाग तम् न्तु ४ आय-त्, ताम्, न्।, तम्, त। म्, आव, आम।। ५ आय्-ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ७ ८ ९ ६ आयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ऐया तु स्ताम् सुः स्तम्, स्त, सम, स्व, स्म।। ८ आयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ आयिष्यति, तः न्ति सि, थः थ आमि आव । यम्, व मा /तात् तम् त आनि, आव, आमः ।। १० आयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। औरिव ओकार इवाचरतीति अवति । १३ ओ धातोरूपाणि ।। For Private & Personal Use Only अव-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। अवे-त्, ताम् युः । तम् त। यम्, व, म अव तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ।। ४ आव-त्, ताम्, न्, तम्, तम्, आव, आम।। ५ आव्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ अवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। अव्या- तू, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ अविता - ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ अविष्यति, तः न्ति । सि, थः, थ आमि आव आमः ॥ १० आविष्य-त्, ताम्, नू । :, तम्, त । म्, आव, आम ।। औरिव औकार इवाचरतीति आवति । १४ औ - धातोरूपाणि।। १ आव-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy