SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्विपप्रत्ययान्त) 367 ४ आय-त्, ताम्, न्। :, तम्, त। म्, आव, आम॥ ७ऋ-धातोरूपाणि॥ ५ आय्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। १ अर-ति. तः, न्ति। सि. थः, थ। आमि, आव:, आमः।। ६ अया-ञ्चकार इ० ।। म्बभूव० इ० ।। मास इ० ।। २ अरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ७ ईया- त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ३ अर- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, ८ अयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आम।। ९ अयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। | ४ आर-त. ताम, न। : तम. ताम, आव, आम।। १० आयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ आर्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। उ: शिव: स इवाचरतीति अवति। ६ आर, अरतुः, अरुः, आरिथ, अरथुः अर, आर, अरिव, ५ उ-धातोरूपाणि।। अरिम।। १ अव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | ७ रिया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। २ अवे-त्, ताम्, युः। :, तम्, त। यम्, व, म। 1८ अरिता-",रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ३ अव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ९ अरिष्य-ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। आम।। १० आरिष्य-त्, ताम्, न्।:, तम्, त। म, आव, आम।। ऋरिव ऋकार इवाचरतीति अरति। ४ आव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ आव्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। ८ ऋ-धातोरूपाणि।।। ६ उवाव, ऊवतुः ऊवुः, उवविथ, ऊवथुः, ऊव, उवाव, १ अर-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। उवव, ऊविव, ऊविम।। | २ अरे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ७ ऊया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ३ अर- तु/तात. ताम, न्त। :/तात, तम, त। आणि, आव, ८ अविता-",रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आम।। ९ अविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। | ४ आर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० आविष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ आर्-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। ऊः महादेवश्चन्द्रः पालको वा, स इवाचरतीति अवति। ६ अरा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ऊ-धातोरूपाणि।। ७ ईर्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। १ अव-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ८ अरिता (अरीता)-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, २ अवे-त्, ताम्, युः। :, तम्, त। यम्, व, म। ३ अव- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, |९ अरिष्य (अरीष्य)- ति, तः, न्ति। सि, थः, थ। आमि, २ आर आम।। आव: आमः।। ४ आव-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० आरिष्य (आरीष्य)-त्, ताम्, न्। :, तम्, त। म्, आव, ५ आव्-ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। | आम।। ६ अवा-ञ्चकार इ०।। म्बभूव इ०।। मास इ०।। आ इव लकार इवाचरतीति अलति। ७ ऊया- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। ९ ल-धातोरूपाणि॥ ८ अविता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १ अल-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ९ अविष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। २ अले-त. ताम. यः। : तम. त। यम, व, म। १० आविष्य-त्, ताम्, न्। ;, तम्, ताम्, आव, आम।। ३ अल- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ___ आ इव ऋकार इवाचरतीति अरति। आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy