SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 366 धातुरत्नाकर चतुर्थ भाग अथ विपप्रत्ययान्तप्रकरणम्॥ आ इव आकार इवाचरतीति आति। २ आ-धातोरूपाणि।। निरुपिताः क्यन्नन्ता नामधातवः। अथ क्विबन्ता नामधातवो निरुपणीयाः। कीदृशानाम्न: कस्मिन्नर्थे किप् प्रत्ययो १ आ-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। भवतीति चेद् गृहाणेदं सूत्रम् २ आ- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव, कर्तुः क्विप् गल्भकीबहोडात्तु डित् ।।३।४२५ ।। । याम। कर्तुंरुपमानानाम्न आचारेऽर्थे क्विप् प्रत्ययो वा भवति, | ३ आ-तु/तात्, ताम्, न्तु। हि तात्, तम्, त नि, व, म।। गल्भकीबहोडेभ्यः पुनः स एव डित्। अश्व इवाचरति अश्वति। | ४ आ-त्, ताम्, न्। :, तम्, त। म्, व, म।। एवं गर्दभति। दधयति। गवा। नावा। अः प्रत्ययः। राजेवाचरति | ५ आस-ईत, ईष्टाम्, इषुः, ई:, इष्टम, इष्ट, इषम्, इष्व, इष्म।। राजनति। मधुलिडिवाचरति मधुलेहति। गोधुगिवाचरति | |६ औ- अतुः, उ: इथ, अथुः, अ, औ, इव, इम।। गोदोहति। गल्भकीबहोडात्तु ङित्। गल्भते। अपगल्भते। कीबते। विकीबते। होडते। विहोडते। गल्भांचक्रे। अवगल्भांचक्रे। ७ आया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। डित्वादात्मने पदं भवति। एके कर्तुः संबन्धिन उपमानाद | ८ इता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः।।। द्वितीयान्तात् विपक्यङाविच्छन्ति। अश्वमिवात्मानमाचरति | ९ इष्य-ति, त:, न्ति। सि, थः, थ। आमि, आव: आमः ।। गर्दभः अश्वति। श्येनमिवाचरति काकः श्येनायते। तन्मतसंग्रहार्थ | १० एष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। कर्तुरिति षष्ठी व्याख्येया, द्वितीयाया इति चानुवर्तनीयम्। क्विबिति इरिव काम इवाचरतीति अयति। पूर्वप्रसिद्ध्यनुवादः।। ३ इ-धातोरूपाणि।। ___ अथ पूर्वं केवलस्वरप्रकृतिकानां तदनु व्यञ्जनसम्पक्तस्वरान्तप्रकतिकानां तदन च व्यञ्जनान्तप्रकतिकानां | १ अय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। च क्रमाश्रित्य क्विबन्ता धातवो निरूप्यन्ते।। २ अये-त्, ताम्, युः।:, तम्, त। यम्, व, म। अ इव विष्णुरिवाचरतीति अति। ३ अय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। १ अ-बातोरूपाणि।। ४ आय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ अ-ति, तः, न्ति, सि, थः, आमि, आवः, आमः।। ५ आय-ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।। २ ए-त्, ताम्, युः । :, तम्, त। यम्, व, म। ६ इ- याय, यतुः, युः,ययिथ, यथः, य, याय, यय, यिव ३ अ- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, यिम।। आम।। ७ ईया-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ४ आ-त्, ताम्, न्। :, तम्, त। म्, व, म।। ८ अयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ५ ए-त्, ष्टाम्, षुः, :, ष्टम्, ष्ट, षम्, ष्व, ष्म।। ९ अयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः ।। मता०ऐ- त्, ष्टाम्, षुः, :, ष्टम्, ष्ट, षम्, ष्व, ष्म।। १० आयिष्य-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। ६ औ- अतुः, उ: इथ, अथुः, अ, औ, इव, इम।। ई लक्ष्मीः , सा इवाचरतीति अयति। ७ या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ४ ई-धातोरूपाणि॥ ८ इता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १ अय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः ।। ९ इष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। २ अये-त्, ताम्, युः। :, तम्, त। यम्, व, म। १० एष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ अय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। एकाभ्योऽनभिधानादाचारक्विबनुत्पत्तिरिति केचित्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy