SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ९ तपस्विष्य ( तपसिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अतपस्विष्य (अतपसिष्य ) - तु ताम्, न्, तम् तम्, आव, आम।। अर्चायाम् नमः करोतीति नमस्यति । ११९ नमस्य धातोरूपाणि ।। १ नमस्यति, तः न्ति सि, थः, थ आमि आवः, आमः ॥ २ नमस्ये तु ताम् यु, तम्, त यम्, व म।। ३ नमस्य- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आंव, । आम ।। ४ अनमस्य-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ५ अनमस्य् (अनमस्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म । ६ नमस्या ( नमसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ नमस्य्या (नमस्या)- तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ नमस्थिता ( नमसिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, यावहि, यामहि ।। स्वः, स्मः ॥ ९ नमस्यिय ( नमसिष्य ) ति, तः न्ति । सि, थः, थ आमि आवः आमः । १० अनमस्थिष्य (अनमसिष्य) तु ताम्, न्, तम् तम् आव, आम ।। सेवायाम्, वरिवः करोतीति वरिवस्यति । १२० वरिवस्य धातोरूपाणि ।। १ वरिवस्यति, तः, न्ति सि, थः, था आमि, आव, आमः ।। २ वरिवस्ये तु ताम्, युः तम् त। यम्, व म।। ३ वरिवस्य- तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि, आव, आम ।। ४ अवरिवस्य-त्, ताम्, न्।, तम्, त । म्, आव, आम ॥ ५ अवरिवस्य् (अवरिवस् ) - ईत, इष्टाम् इषुः । ई, इष्टम, इष्ट । इषम्, इष्व, इष्म ।। ६ वरिवस्या (वरिवस्या) शकार ३० ॥ म्बभूव इ० || मास इ० ॥ Jain Education International 365 ७ वरिवस्य्या (वरिवसा ) - तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ वरिवस्थिता (वरिवसिता) - रौ र सि स्थः, स्था स्मि, स्वः, स्मः ।। ९ वरिवस्थिष्य (वरिवसिष्य) ति, तः, न्ति । सि, थः, था आमि आवः आमः ॥ १० अवरिवस्थिष्य (अवरिवसिष्य) तु ताम्, न्। तम्, त - म्, आव, आम।। आश्चर्ये, चित्रं करोतीति चित्रीयते । १२१ चित्रीय धातोरूपाणि ।। १ चित्री-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ चित्रीयेत, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ चित्री-यताम्, येताम् यन्ताम् यस्व येथाम् यध्वम्, ये, यावहै यामहै। ४ अचित्री-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, ५ अचित्रीयिष्ट पाताम्, घत, ष्ठाः षाथाम् इवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ चित्रीया शक्रे म्बभूव, मास ।। ७ चित्रीयिषीष्ट यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ चित्रीयिता- "रौ र, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ चित्रीयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ॥ १० अचित्रीयिष्यत, ध्येताम्, ष्यन्त, घ्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। इति क्यन्नन्ता नामधातवः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy