SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 364 ९ वस्त्रीयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अवस्त्रीयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। प्रासाद इवाचरतीति प्रासादीयति कुट्याम् । ११५ प्रासादीय- धातोरूपाणि ।। १ प्रासादीय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ प्रासादीये- त्, ताम्, युः । :, तम्, त। यम्, व, म।। ३ प्रासादीय- तु/तात्, ताम्, न्तु।: /तात्, तम्, त । अनि, आव, आम ।। ४ प्रासादीय-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। ५ प्रासादीय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ प्रासादीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ प्रासादीय्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ प्रासादीयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ प्रासादीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ १० प्रासादीयिष्य- त्, ताम्, न् । तम्, त । म्, आव, आम ।। कुट्यामिवाचरतीति कुटीयते प्रासादे । ११६ कुटीय धातोरूपाणि ।। १ कुटीय - ति, तः न्ति । सि, थः, थ। आमि, आव, आमः ॥ २ कुटीये- त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ कुटीय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। ४ अकुटीय-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ५ अकुटीय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म || ६ कुटीया - ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ कुटीय्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ कुटीयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ कुटीयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। Jain Education International धातुरत्नाकर चतुर्थ भाग १० अकुटीयिष्य- त्, ताम्, न्। ; तम्, त। म्, आव, आम ।। पर्यङ्क इवाचरतीति पर्यङ्कीयति मञ्चके । ११७ परि - अङ्कीय - धातोरूपाणि ।। १ पर्यङ्कीय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। पर्यङ्कीये - त्, ताम्, युः । :, तम्, त । यम्, व, म।। पर्यङ्कीय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। २ ३ ४ पर्याङ्कीय-त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। ५ पर्याङ्कीय् - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पर्यङ्कीया - ञ्चकार ३० ।। म्बभूव इ० ।। मास ३० ।। ७ पर्यङ्कीय्या - त् स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ पर्यङ्कीयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ पर्यङ्कीयिष्य - ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० पर्यङ्कीयिष्य- तू, ताम्, न् । :, तम्, त। म्, आव, आम।। अथ करोत्यर्थकक्यन्नन्ता धातवः । ते च वक्ष्यमाणाश्चत्वार एव । तपः करोतीति तपस्यति । ११८ तपस्य धातोरूपाणि || १ तपस्यति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ।। २ तपस्ये त्, ताम्, युः । :, तम्, त । यम्, व, म ३ तपस्य - तु/तात्, ताम्, न्तु।: /तात्, तम्, त । अनि, आव, आम।। ४ अतपस्य-त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५ अतपस्य् (अतपस्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ तपस्या (तपसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ तपस्य्या (तपस्या) - त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ तपस्थिता ( तपसिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy