________________
नामधातुप्रक्रिया (क्यन्प्रत्ययान्त)
363 अनडुहमिच्छतीति अनुडुह्यति।
१० अगोरक्ष्यिष्य (अंगोरक्षिष्य)- तू, ताम्, न्। :, तम्, त। म्, १११ अनडुह्य-धातोरूपाणि॥
आव, आम।।
इति व्यञ्जनान्तप्रकृतिकाः क्यन्नता धातवः। अवसिता १ अनडुह्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:,
हीच्छाक्यन्नन्ता धातवः।। आमः ।।
अथाचारक्यन्नन्ता धातवो निरूपणीयाः। यद्यप्य२ अनडुह्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।।
मीषामिच्छाक्यन्नन्तसदृशान्येव रूपाणि भवन्ति, तथापि ३ अनडुह्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव,
विग्रहवाक्यादिवैलक्षण्यात्स्थानशून्यत्वाभावार्थत्वाच कतिपयआम।।
धातूनां रूपाणि प्रदर्श्यन्ते।। पुत्रमिवाचरति व्यवहरतीति पुत्रीयति ४ आनडुह्य-त्, ताम्, न्।:, तम्, त। म, आव, आम।।
छात्रम्।। ५ आनडुस् (आनडुह्)- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, ।
११३ पुत्रीय-धातोरूपाणि।। इषम्, इष्व, इष्म।। ६ अनडुह्या (अनडुहा)- ञ्चकार इ० ।। म्बभूव इ०।। मास | १ पुत्रीय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। इ०॥
| २ पुत्रीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ७ अनडुहा (अनडुय्या )- त्, स्ताम्, सुः। :, स्तम्, स्त,। ३ पुत्रीय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, सम्, स्व, स्म।।
आम।। ८ अनडुह्यिता (अनडुहिता)-'', रौ, रः। सि, स्थः, स्थ। स्मि, | ४ अपुत्रीय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। स्वः, स्मः।।
५ अपुत्रीय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, इष्व, ९ अनडुह्यिष्य (अनडुहिष्य)- ति, तः, न्ति। सि, थः, थ। इष्म।। आमि, आव: आमः।।।
६ पत्रीया- ञ्चकार इ०।। म्बभूव इ० ।। मास इ०।। १० आनडुह्यिष्य (आनडुहिष्य)- त्, ताम्, न्। :, तम्, त। म्, ७ पत्रीय्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आव, आम।।
पुत्रीयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। गां रक्षतीति गोरट्, तमिच्छतीति गोरक्ष्यति।
९ पुत्रीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ११२ गोरक्ष्य-धातोरूपाणि।।
आमः।। १ गोरक्ष्य-ति, तः, न्ति। सि, थः, थ। आमि. आव: आमः।। । १० अपुत्रीयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।।
वस्त्रमिवाचरतीति वस्त्रीयति कम्बलम्। २ गोरक्ष्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ गोरक्ष्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव,
११४ वस्त्रीय-धातोरूपाणि।। आम।।
१ वस्त्रीय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ४ अगोरक्ष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ वस्त्रीये- तु, ताम्, युः। :, तम्, त। यम्, व, म।।। ५ अगोरक्ष्य (अगोरक्ष)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट,। | ३ वस्त्रीय-त/तात, ताम, न्तु।:/तात्, तम्, त। आनि, आव, इषम्, इष्व, इष्म।।
आम।। ६ गोरक्ष्या (गोरक्षा)- ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | ४ अवस्त्रीय-त, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ गोरक्ष्या (गोरक्ष्य्या) - त्, स्ताम्, सुः। :, स्तम्, स्त,। | ।।
N,' | ५ अवस्त्रीय- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, सम्, स्व, स्म।।
इष्म।। ८ गोरक्ष्यिता (गोरक्षिता)-", रौ, रः। सि, स्थः, स्थ। स्मि, |
'१६ वस्त्रीया- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। स्वः, स्मः॥
| ७ वस्त्रीय्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ९ गोरक्ष्यिष्य (गोरक्षिष्य)- ति, तः, न्ति। सि, थः, थ।।
1 ८ वस्त्रीयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। आमि, आव: आमः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org