SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 362 त्विषमिच्छतीति त्विष्यति । १०७ त्विष्य धातोरूपाणि || १ त्विष्यति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ त्विषये त्, ताम्, यु: । :, तम्, त । यम्, व, म।। ३ त्विष्य तु/तात्, ताम्, न्तु।: तात् तम् त। आणि आव आम ।। ४ अत्विष्य-त्, ताम्, न्, तम्, त म्, आव, आम।। ५ अत्विष्य् (अत्विष्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, इषम्, इष्व इष्म॥ ६ त्विष्या (त्विषा)- चकार इ० ।। म्बभूव ३० ।। मास ३० ।। ७ त्विष्ट्या (त्विष्या)- त् स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ त्विष्यिता ( त्विषिता ) - " रौ, र सि स्थः, स्था स्मि, स्वः, स्मः ॥ ९ त्विष्यिष्य ( त्विषिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अत्विष्यिष्य (अत्विषिष्य ) - तु ताम्, न्। तम्, ताम् आव, आम ।। पय इच्छतीति पयस्यति । १०८ पयस्य धातोरूपाणि ।। १ पयस्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ पयस्ये त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ पयस्य तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अपयस्य तु ताम्, न्, तम्, त । म्, आव, आम । ५ अपयस्य् (अपयस् ) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व इष्म । ६ पयस्या ( पयसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पयस्य्या (पयस्या ) - त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ पयस्थिता ( पयसिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ पयस्विष्य ( पयसिष्य)- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः । १० अपयस्थिष्य (अपयसिष्य ) - त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। Jain Education International १ अदस्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ अदस्ये त्, ताम्, युः । :, तम् त। यम्, व, म ।। ३ अदस्य तु/तात्, ताम्, न्तु।: तात् तम् त। आनि आव आम ।। ४ ५ आदस्य-त्, ताम्, न्, तम्, त। म्, आव, आम ।। आदस्य् (आदस्) - ईत, इष्टाम् इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ॥ अदस्या (अदसा ) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ अदस्य्या (अदस्या ) - त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ अदस्थिता (अदसिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ अदस्यिष्य (अदसिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि आव आमः ।। १० आदस्यिष्य (आदसिष्य ) - तु ताम्, न्। तम् तम् आव, आम ।। ६ ७ धातुरत्नाकर चतुर्थ भाग अमुमिच्छतीति अदस्यति । १०९ अदस्य धातोरूपाणि ।। , १ विद्वस्यति, तः न्ति सि, थः थ आमि आवः, आमः ।। २ विद्वस्ये त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ विद्वस्य तु/तात्, ताम्, न्तु ४ ५ विद्वांसमिच्छतीति विद्वस्यति । ११० विद्वस्य धातोरूपाणि ।। आम ।। अविद्वस्य तु ताम्, न्, तम् तम् आव, आम।। अविद्वस्य् (अविद्वस् ) ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ - ६ विद्वस्या (विद्वसा ) ञ्चकार ३० ।। म्बभूव इ० ।। मास ३० ।। ७ विद्वस्या (विद्वस्या) तु स्ताम् सुः स्तम्, स्त For Private & Personal Use Only तात् तम् त। आनि आव सम्, स्व, स्म ।। ८ विद्वस्यिता (विद्वसिता ) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ विद्वस्यिष्य (विद्वसिष्य)- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अविस्विष्य (अविवसिष्य ) - तु ताम्, न्, तम् तम् आव, आम।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy